________________
सुभाषित संदोह :
568) पञ्चाप्येवं' महादोषान्यो धत्ते मधुलम्पट : ३ संसारकूपतस्तस्य नोशारो जातु जायते ॥ २० ॥ 569 ) संसारमीभिः सद्विजिनाशां परिपालितुम् ।
यावज्जीवं परित्याज्यं सर्वथा मधु मानवः ॥ २१ ॥ 570) विज्ञायेति महादोषं मधुनो बुधसत्तमाः ।
१५८
संसारासारतस्त्रस्ता विमुञ्चन्ति मधु त्रिधा ॥ २२ ॥ इति मधुनिषेध द्वाविंशतिः २२ ॥
[568: २२-२०
किं स्यजति ॥ १९ ॥ य: मघुलम्पटः एवं पञ्च अपि महादोषान् घत्ते तस्य संसारकूपतः जातु उत्सारः न जायते ॥ २० ॥ संसारभीरुभिः सद्भिः मानवः जिनाज्ञां परिपालितुं यावज्जीवं सर्वथा मधु परित्याज्यम् ॥ २१ ॥ संसारासारतः त्रस्ताः बुधसत्तमाः इति मधुनः महादोषं विज्ञाय त्रिषा मधु विमुञ्चन्ति ।। २२ ।।
इति मधुनिषेधद्वाविंशतिः ॥ २२ ॥
क्या छोड़ सकता है ? कुछ भी नहीं- - सब हो अभक्ष्य वस्तुओंको खाता है ॥ १९ ॥ इसप्रकार जो मघुलोलुपी मनुष्य पाँचों ही महापापोंको धारण करता है उसका उद्धार संसाररूप कुएँके भीतरसे कभी भी नहीं हो सकता है ॥ २० ॥ जो मनुष्य संसारके दुखसे भयभीत हैं वे जिन देवकी आशाका परिपालन करनेके लिये जीवन पर्यन्त उस मधुका सर्वथा परित्याग कर दें ॥ २१ ॥ इसप्रकार मधुके महान् दोषको जानकर जो श्रेष्ठ विद्वान् संसारकी असारतासे दुखी हैं वे उस मधुको तीन प्रकारसे मन, वचन व कायसे छोड़ देते हैं ॥ २२ ॥ इसप्रकार बाईस श्लोकोंमें मधुका निषेध किया।
१ स°ध्येव । २ स पालतु । ३ स मधु त्यजत सतमा ४ स ^ निषेषनिरूपप्पम् ।