________________
१५६
सुभाषितसंदोहः
[555 : २२-७ 355) दुःखानि यानि' संसारे विद्यन्ते ऽनेकभेदतः ।
सर्वाणि तानि लभ्यन्ते जीधेन मधुभक्षणात्।।७।। 556) शमो वमो ध्या धर्मः संयमः शौचमाश्रयम् ।
पुंसस्तस्य न विद्यन्ते यो लेडि मधु सालसः ॥८॥ 557) औषधायापि यो मस्र्यो मध्वस्पति विवेतनः ।
कुयोनो जायते सो ऽपि कि पुनस्तत्र लोलुपः ॥ २॥ 558) प्रभावेनापि यत्पीतं भवभ्रमणकारणम् ।
तवश्नाति कर्य विद्वान् भीतचित्तो भवान्मधु ॥ १० ॥ 559) एकमप्यत्र यो बिन्दु भक्षयेन्मनो नरः।
__ सोऽपि दुःखवृषा कोणे पतते भवसागरे ॥ ११ ॥ 560) ददाति लाति यो भुङ्क्ते निर्विशत्यनुमन्यते ।
गृह्णाति माक्षिकं पापः षडेते समभागिनः ।। १२ ॥ 561) एकत्रापि हते जन्सी पापं भवति वारणम् ।
न सूक्ष्मानेकजन्तूनां घातिनो मधुपस्य किम् ॥ १३ ॥ बनेकमेदतः यानि दुःखानि विद्यन्ते जीवेन मधूभक्षणात् तानि सर्वाणि लभ्यम्ते ॥ ७ ॥ लालसः यः मधु लेळि तस्य पुंस: शमः दमः दया, धर्मः, संयमः, शौचम् आर्जवं न विद्यन्ते ॥ ८ ।। बिचेतमः यः मर्त्यः औषषाय अपि मषु अस्यति सः अपि कुयोनौ जायते तत्र लोलुपः पुनः क्रिम् ॥ ९ ॥ प्रमोदनापि यत् पीतं भवभ्रमणकारणं भवति तत् मषु भवात भीतचित्तः विद्वान् कथम् अश्नाति ।। १०.॥ अत्र यः नरः मधुनः एक बिन्दुम् अपि भक्षयेत् सः अपि दुःखवषाकीणें भवसागरे पतते ॥ ११ ॥ यः पापः माक्षिक ददाति, यः लाति, यः भुङ्क्ते, मः निर्दिशति, यः अनुमन्यते, यः गृह्मति, एते षट् समभागिनः ॥ १२ ॥ एकत्र जन्ती अपि ह्ते दारुणं पापं भवति । सूक्ष्मानेकजन्तूनां षातिनः मधूपस्य [ पुनः ] किम् ॥ १३ ।।
मान हैं वे सब जीवको मधुके खानेसे प्राप्त होते हैं ।। ७ ॥ मधुमें आसक्ति रखनेवाला जो पुरुष उसका स्वाद लेता है उसके शम, दम, दया, धर्म, संयम, शौच और आर्जव ये गुण नहीं होते हैं ।। ८ ।। जो मूर्ख मनुष्य औषधिके लिये भी मधुको खाता है वह भी जब दुर्गतिको प्राप्त होता है तब भला उसमें आसक्सि रखनेवाले मनुष्यके विषयमें क्या कहा जाय ? अर्थात् उसे तो दुर्गतिका महान् दुख सहना ही पड़ेगा ||९|| प्रमादसे भी पिया गया जो मधु संसार परिभ्रमणका कारण होता है उसको संसारसे भयभीत विद्वान् मनुष्य कैसे खाता है ? अर्थात् नहीं खाता है ॥ १० ॥ जो मनुष्य यहाँ एक ही मधुकी बूंदको खाता है वह भी दुखरूप मछलियोंसे व्याप्त संसाररूप समुद्रमें गिरता है। अभिप्राय यह कि जब एक बिन्दु मात्र मधुको खानेवाला मनुष्य संसारपरिभ्रमणके दुखको भोगता है तब उसे निरन्तर आसक्तिपूर्वक अधिक मात्रामें खानेवाला मनुष्य तो नियमसे उस संसारपरिभ्रमणके दुःसह दुखको भोगेगा ही, इसमें सन्देह ही क्या है ? ॥ ११ ॥ जो पापी मनुष्य मक्खियोंके मघुको देता है, ग्रहण करता है, खाता है, निर्देश करता है, अनुमोदन करता है और लेता है। ये छहों प्राणी समान पापके भागी होते हैं ।।१२।। एक ही जीवका घात होने पर जब भयानक दुख होता है तब सूक्ष्म अनेक जीवोंका घात करनेवाले मधुपायी मनुष्यके क्या वह भयानक दुख न होगा? अवश्य होगा ॥ १३ ॥ जो निदंय
१ am, यानि । २ स मघुलालसः । ३ स यत्पापं । ४ स विदं । ५ स झषा", "तृषाकीर्णः। ६ स "सागरः । ७स मामिव ।