________________
८६
सुभाषित संदोह
310 ) सर्व शुष्यति' साईमेति निखिला पाथोनिधि निम्नगा सर्व म्लायति पुष्पमत्र महतो' सम्पेव सर्वं चलम् । सर्वं नश्यति कृत्रिमं च सफलं यद्वपक्षीयते" सर्वस्तद्वदुपैति मृत्युवदनं ही भवंस्तत्त्वतः ॥ १८ ॥ 311) प्रख्यातद्युतिकान्तिकीर्तिधिषणा प्रज्ञाकलाभूतयो
देवा येन 'पुरन्दरप्रभृतयो नीताः क्षयं मृत्युना । तस्यान्येषु जनेषु का गणना हिंसात्मनो विद्यते मत्तेभं हि हिनस्ति यः स हरिणं कि सुनाते केसरी' ॥ १९ ॥ 312) श्रीकीर्तिरति यु तिप्रियतमाप्रशाकलाभिः सभ
यद्मासीकुरुते नितान्तकठिनो मत्यं कृतान्तः शठः । तस्मात् कि सपार्जनेन" भविनां कृत्यं विबुद्धात्मनः कि त भेयसि जीविते सति चले कार्या "मतिस्तत्त्वतः ॥ २० ॥
[ 312 : १२-२०
धरः,
रावणः कर्षः, के शिरिपुः, बलः, भूगुपतिः, भीयः परे ऽपि जम्नताः नृपढ्यः, यं मृत्युं जेतुं न अलं तं कः परः जेष्यते । यः महातरुः द्विपवरः न भग्नः तं किं क्षणः भङ्क्ष्यति ॥ १७ ॥ सर्व साई शुध्यति । निखिला निम्नगा पायोनिधिम् एति । सर्व पुष्पं म्लायति । भवतः झम्पा हव अत्र सर्व वलम् । सर्व कृत्रिमं नश्यति । यत् प सकलं षषि अपक्षीयते । तद्वत् सर्वः तत्त्वतः भवन् देही मृत्युवदनम् उपैति ॥ १८ ॥ येन मृत्युना प्रख्यातद्युतिकान्ति कीर्तिघिषण प्रज्ञाकला भूतयः पुरन्दरप्रभूतयः देवाः क्षयं नीता हिंसात्मनः तस्य अन्येषु जनेषु मंत्र का गणना विद्यते । हि यः केसरी मत्तेभं हिनस्ति सः कि हरिणं मुञ्चते ॥ १९ ॥ नितान्तकठिनः कृतान्तः शठः मत् श्रीह्रीकीतिरतिद्युतिप्रियतमा प्रज्ञाकलाभिः समं भयं ग्रासीकुरुते तस्मात् विबृद्धात्मनां भविनां तदूपार्जनेन कि कृत्यम् । कि तु तत्त्वतः जीविते चले सति श्रेयसि मतिः कार्या ।। २० ।। यः निर्दयः, निर
,
तथा अन्य भी बड़े बड़े राजा नहीं जीत सके उसे दूसरा कौन जीत सकता है । जिस वृक्षको उत्तम हाथी नहीं गिरा सके क्या उसे खरगोश तोड़ सकेगा ? ॥ १७ ॥ | सब गीले पदार्थ एक दिन सूख जाते हैं। सब नदियों समुन्द्र में चलो जाती हैं । सब पुष्प म्लान हो जाते हैं। तब पदार्थ बिजलीकी तरह चंचल हैं। जितने कृत्रिम पदार्थ है वे सब विनाशशील हैं। जिस तरह वे सब नष्ट हो जाते हैं उसी तरह सब प्राणी यथार्थमें मृत्युके मुखमें चले जाते हैं ।। १८ ।। जिस मृत्युके द्वारा कृति, कान्ति, कीर्ति, बुद्धि, प्रज्ञा और कला में प्रख्यात इन्द्र आदि देवगण विनाशको प्राप्त हुए उस हिंसा में तत्पर मृत्युके सामने सामान्य मनुष्यों को क्या गिनती है ? जो सिंह मदोम्मत हाथीको मार डालता है वह क्या हिरणको छोड़ देता है १२ ।। यह अत्यन्त कठोर धूर्व यमराज मनुष्यको लक्ष्मी, लज्जा, कीर्ति प्रेम, द्युति, अत्यन्त प्यारी स्त्री, प्रज्ञा और कलाके साथ अपना ग्रास | बनाता है अर्थात् मनुष्य के साथ उसके सद्गुणों और प्रिय जनोंका भी अन्त कर देता है। अतः आत्मस्वरूपके ज्ञाता जनोंको कीर्ति आदि संचित करनेसे भी क्या लाभ है ? उन्हें तो जीवनको क्षण भंगुरताको जानकर अपने यथार्थ कल्याण में ही मनको लगाना चाहिए || २० || जो भ्रष्टबुद्धि विधाता (देव) पहले तो मनुष्यको तीनों
।।
१ स शुक्ष्यति सुस्यति । २ स स्लायति । ३ स मस्तः, शेपॅक सर्व चर, मरुतः संपेच सर्व च° शंपेव, पृध्यमत्र शर्म्यव । ४ स सकलो, शकलो, सकुलो । ५ स माम्यप, यवद्वपप, यद्यप" पद्धघप, यद्वद्य१० ६ स भवां° देहीभ वंस्तावतः । ७ स प्रख्याता, त्रिपणाः । ८ स पुरूं । ९ स कैशरी । १० स घृति for रति युत्तिरतिप्रियतमा प्रज्ञा कलाभिः । ११ स उपज्जितेन । १२ स काममिति, कार्यमिति ।