________________
३०४
सिद्धान्तसारादिसंग्रहे
मायारूपेन्द्रजालविक्रियादिकारणगणानां । मंत्रतपस्तंत्राणां च निरूपिका....... कलिता ॥ स्वगया पुण हरिकरितुरंगरुरुणरतरुमियवसहाणं । ससवग्वादीण पि य रूवपरावत्तहेदुस्स ॥६॥
रूपगता पुनः क्रिकरितुरुगरुत्नरतरुमृगवृषभाणां ।
शशव्याघ्रादीनामपि च रूपपरावर्तनहेतूनां | तवचरणमंततंतंयंतस्स परवगा य वययसिलाचितकहलेब्वुवक्खणणादिसु लक्वर्ण कहादि ॥७॥ . तपश्चरणमंत्रतंत्रयंत्राणां प्ररूपका च......."शिला---
चित्रकाष्ठलेप्योत्खननादिसुलक्षणं कयते ॥ पारदपरियट्टणय रसवायं धादुवायक्खणं च । या चूलिया कहेदिःणाणाजीवाण सुहहेद् ॥८॥
पारदपरिवर्तन रसवाद धातुवादाख्यानं च ।
या चूलिका कयते नानाजीवानां सुखहेतोः ।। आयासगया पुण गयणे गमणस्स सुमंततंतयंताई । हेदणि कहदि तवमपि तेत्तियपय मेत्तसंबद्धा ॥९॥
आकाशगना पुनः गगने गमनस्य सुमंत्रतंत्रयंत्राणि । हेतूनि कथयति तपोऽपि तावत्पदमात्रसम्बद्धा || इदि पंचपयारचूलिया सरिसया गदा-इति पंचप्रकारचूलिका सदशा गता ।
. -... -- . चउद्दस पडण्याया खलु सामइपमुहा हि अंगवाहिरिया। ते वोच्छे अंहरियहेद............हि सुभव्यजीवस्स ॥१०॥
चतुर्दश प्रकीर्णकाः खलु सामायिकप्रमुखा हि अंगबाह्याः । तान् वक्ष्य ............हेतु.......हि सुभव्यजीवस्य ।।