________________
अमितिगत्याचार्यकृतः सामायिकपाठः ।
एकद्वित्रिहपीकप्रभृतयो ये पंचधावस्थिता
जीवाः संचरता मया दशदिशश्चित्तप्रमादात्मना । ते ध्वस्ता यदि लोटिता विघटिताः संवहिता मोटिता __ मामालोचनमोचिना जिन ! तदा मिथ्याऽस्तु मे दुष्कृतं ॥१॥ अर्हशक्तिपरायणस्य विशदं जैन वचोऽभ्यस्यतो
निर्जिवस्य परापवादवदने शक्तस्य सत्कीनने । चारित्रोद्यतचेतसः क्षपयतः कोपादि विद्वेषिणो
देवाऽध्यात्मसमाहितस्य सकलाः सप्यतु मे वासराः ॥२॥ आलस्याकुलितेन मूहमनसा सन्मार्गनिनाशिना __ लोभक्रोधमदप्रमादमदनद्वेषादिदिग्धात्मना । यद्देवाचरितं विरुद्धमधिया चारित्रशुद्धर्मया
मिथ्यादुष्कृतमस्तु भो जिनपते ! तच्चत्प्रसादेन मे ॥३॥ जीवाजीवपदार्थतत्वविदुषो बंधाश्रवौ संधतः
शश्वत्संवरनिर्जरे विदधतो मुक्तिश्रियं कक्षितः देहादेः परमात्मतत्वममलं में पश्यतस्तत्वतो
धर्मध्यानसमाधिशुद्धमनसः कालः प्रयातु प्रभो! ।। ४ ॥ कषायमदनिर्जयः सकलसंगनिर्मुक्तता
चरित्रपरमोद्यमो जननदुःखतो भीरुता ।