SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अमितिगत्याचार्यकृतः सामायिकपाठः । एकद्वित्रिहपीकप्रभृतयो ये पंचधावस्थिता जीवाः संचरता मया दशदिशश्चित्तप्रमादात्मना । ते ध्वस्ता यदि लोटिता विघटिताः संवहिता मोटिता __ मामालोचनमोचिना जिन ! तदा मिथ्याऽस्तु मे दुष्कृतं ॥१॥ अर्हशक्तिपरायणस्य विशदं जैन वचोऽभ्यस्यतो निर्जिवस्य परापवादवदने शक्तस्य सत्कीनने । चारित्रोद्यतचेतसः क्षपयतः कोपादि विद्वेषिणो देवाऽध्यात्मसमाहितस्य सकलाः सप्यतु मे वासराः ॥२॥ आलस्याकुलितेन मूहमनसा सन्मार्गनिनाशिना __ लोभक्रोधमदप्रमादमदनद्वेषादिदिग्धात्मना । यद्देवाचरितं विरुद्धमधिया चारित्रशुद्धर्मया मिथ्यादुष्कृतमस्तु भो जिनपते ! तच्चत्प्रसादेन मे ॥३॥ जीवाजीवपदार्थतत्वविदुषो बंधाश्रवौ संधतः शश्वत्संवरनिर्जरे विदधतो मुक्तिश्रियं कक्षितः देहादेः परमात्मतत्वममलं में पश्यतस्तत्वतो धर्मध्यानसमाधिशुद्धमनसः कालः प्रयातु प्रभो! ।। ४ ॥ कषायमदनिर्जयः सकलसंगनिर्मुक्तता चरित्रपरमोद्यमो जननदुःखतो भीरुता ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy