SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कलाणालोयणा । www^^^^^^^ ........ ७९ ब्रह्मारंभपरिग्रहसावधानि बहूनि प्रमाददोपेण । जीवा विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥ सत्तस्सिउखित्तभवाञ्तीदाणागयसुवडूमाणजिणा । जे जे विराहिया खलु मिच्छा मे दुकडं हुज्ज ॥ २३ ॥ सप्ततिशत बना | २४ ॥ ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥ अरुहासिद्धाइरिया उवझाया साहु पंचपरमेडी | जे जे विराहिया खलु मिच्छा मे दुकूई हुज्न ॥ अर्हत्सिद्धाचार्या उपाध्याया साधवः पंचपरमेष्ठिनः । ये ये विराधिताः खलु मिध्या में दुष्कृतं भवतु ॥ जिणवयण धम्म चेइय जिणपडिमा किट्टिमा अकिट्टिमया । जे जे विराहिया खलु मिच्छा मे दुक्कडं हुज्न ॥ २५ ॥ जिनवचनं धर्मः चैत्यं जनप्रतिमा कृत्रिमा अकुत्रिमाः । ये थे विराविताः खलु मिथ्या मे दुष्कृतं भवतु ॥ दंसणणाणचरिते दोसा अट्टहपंचभेयाई । जे जे विराहिया खलु मिच्छा मे दुकडे हुज्ज ।। २६ ।। दर्शनज्ञानचारित्रे दोषा अष्टाष्टपंचभेदाः । ये ये विचिताः खलु मिथ्या मे दुष्कृतं भवतु ॥ मइ सुइ ओही मणपज्जयं तहा केवले च पंचमयं । जे जे विराहिया खलु मिच्छा मे दुक्कडं हुज्ज ॥ २७ ॥ मतिः श्रुतं अवधिः मन:पर्ययः तथा केवले च पंचमकम् | ये ये विराविताः खलु मिथ्या मे दुष्कृतं भवतु ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy