________________
सिद्धान्तसार दीपक गुलाश्चत्वारो भागाः । तृतीये नवधन षि त्रयो हस्ता अष्टादशांगुलाः षड्भागाः । चतुर्थे दशचापानि द्वौ हस्तौ चतुर्दशा गुलाः भागा अष्टौ । पञ्चमे एकादश दण्डाः एकोहस्त दशांगुलाः दशभागाः । षष्ठे द्वादश चापानि अंगुलाः सप्त भाग एकः । सप्तमे द्वादश धनूषि त्रयः कराः त्रयों गुलास्त्रयोभागाः । अष्टमे त्रयोदश चापानि एक: करः त्रयोविंशतिरंगुलाः भागाः पञ्च । नबमे चतुर्दशदण्डाः एकोनविंशतिरंगुला: सप्तभागाः। दशमे चतुर्दश चापानि प्रयोहस्ताः पञ्चदशांगुलाः भागा नत्र । एकादशे प्रतरे नारकाकायोन्नतिः पञ्चदश दण्डाः द्वौ करो द्वादशांगुलाः ॥ मेघायाः प्रथमे पटले नारकाणां देहोत्सेधः सप्तदश धनू पि एको हस्तः दशांगुलाः अंगुल:त्रिभागानां द्वौ भागौ । ततः एक धनुः द्विकर द्वाविंशत्यंगुलश्शांगुलत्रिभागाना, द्विभागाभ्यां क्रमवृद्धया । द्वितीये पटले एकोनविंशति धषि नांगुला: अंगुलतृतीयभागः । तृतीये विशति चापानि त्रयो हस्ताः अष्टांगुलाः । चतुर्थे द्वाविंशति दण्डा द्वौ करौ षडंगुलाः द्वौ भागौ। पत्रमे चतुर्विंशति चापानि एकः कर: पञ्चांगुला अंगुल तृतीयभागः 1 षष्ठे षड्विंशति धनुषि चत्वारों गुलाः । सप्तमे सप्तविंशति चापानि
यो हस्ताः द्रावंगुलो अंगुलस्य द्वौ भागौ । अष्टमे एकोनत्रिशद्धषि द्वौ करो एकांगुल: अंगुलतृतीय भागः । नत्रमे एकत्रिंशद्धनू षि एको हस्तः । अञ्जनाया अादिमे प्रतरे नारकाङ्गोत्सेधः पञ्चविंशाचापानि हो करो विशतिरंगुलाः अंगुलसप्तभागानां चत्वारो भागाः । ततश्चतुद्धं नुरेक हस्तविंशत्यंगुलश्चागुलसप्तभागानां चतुर्भागः बामद्धितः । द्वितोये चत्वारिंशद्धनुषि सप्तदशांगुलाः एको भागः । तृतीये चतुश्चत्वारिंशद्धनू षि द्वौ करो त्रयोदशांगुला: अंगुलसप्तभागाः पञ्चगृहयन्ते । चतुर्थे एकोनपञ्चाशदण्डाः दशांगुला : द्वौ भागो । पञ्चमे त्रिपञ्चाशच्चापानि द्वौ हस्ती षडंगुलाः भागाः षट् । षष्ठे अष्टाञ्चाशच्चापानि त्रयोऽगुलाः अंगुलसप्तभागानां त्योभागाः । सप्तमे द्विषष्टि चारानि द्वौ करो। अरिष्टायाः प्रथमे पटले नारकांगोछितिः पञ्चसप्तति धनूषि तत: द्वादशधनूद्धि करः क्रमवद्ध्या। द्वितीये च सप्ताशीति चापानि द्वौ करी । तृतोये शतधनुषि । चतुर्थे द्वादशाधिकशतदण्डाः द्वौ हस्तौ । पञ्चमे पञ्चविंशत्यधिकशत धनूषि । मघव्या प्रादिमे प्रतरे नारकदेहोत्सेधः षष्टयाधिकशत चापानि द्वौ हस्तौ पोशांगुला. । ततः एकचत्वारिंशद्धनु: द्विकर पोडशांगुलैः क्रमवृद्धया। द्वितीये अष्टाधिकहिदात चागानि एक हस्तः अष्टांगुनाः । तृतीये सार्धद्विशतचापानि । माघव्याः प्रतरे नारकाणां देहोत्सेधः पञ्चशतचारानि ।
प्रय विस्तार से सातों नरकों के सम्पूर्ण पटलों में स्थित मारकी जीवों के शरीरका उत्सेध पृथक पृथक् कहते हैं :
घर्मा पृथ्वी के प्रथम पटल में स्थित नारकी जीव के शरीरका उत्सेध ३ हस्त प्रमाण है और इस पृथ्वी के वृद्धि का प्रमाण २ हाथ, ८ अंगुल है । अर्थात् प्रथम पटल के उत्सेध में इस वृद्धि चयको जोड़ देने से आगे आगे के पटलों के नारकियों के शरीरों का उसेध प्राप्त होता जाता है । जैसे:- ३६०+२१० ५१०=१ धनुष १ हाथ ८३ अं० दूसरे पटल का उत्सेध होता है। इसी प्रकार (३) १५० ३६० १७