SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसार दीपक गुलाश्चत्वारो भागाः । तृतीये नवधन षि त्रयो हस्ता अष्टादशांगुलाः षड्भागाः । चतुर्थे दशचापानि द्वौ हस्तौ चतुर्दशा गुलाः भागा अष्टौ । पञ्चमे एकादश दण्डाः एकोहस्त दशांगुलाः दशभागाः । षष्ठे द्वादश चापानि अंगुलाः सप्त भाग एकः । सप्तमे द्वादश धनूषि त्रयः कराः त्रयों गुलास्त्रयोभागाः । अष्टमे त्रयोदश चापानि एक: करः त्रयोविंशतिरंगुलाः भागाः पञ्च । नबमे चतुर्दशदण्डाः एकोनविंशतिरंगुला: सप्तभागाः। दशमे चतुर्दश चापानि प्रयोहस्ताः पञ्चदशांगुलाः भागा नत्र । एकादशे प्रतरे नारकाकायोन्नतिः पञ्चदश दण्डाः द्वौ करो द्वादशांगुलाः ॥ मेघायाः प्रथमे पटले नारकाणां देहोत्सेधः सप्तदश धनू पि एको हस्तः दशांगुलाः अंगुल:त्रिभागानां द्वौ भागौ । ततः एक धनुः द्विकर द्वाविंशत्यंगुलश्शांगुलत्रिभागाना, द्विभागाभ्यां क्रमवृद्धया । द्वितीये पटले एकोनविंशति धषि नांगुला: अंगुलतृतीयभागः । तृतीये विशति चापानि त्रयो हस्ताः अष्टांगुलाः । चतुर्थे द्वाविंशति दण्डा द्वौ करौ षडंगुलाः द्वौ भागौ। पत्रमे चतुर्विंशति चापानि एकः कर: पञ्चांगुला अंगुल तृतीयभागः 1 षष्ठे षड्विंशति धनुषि चत्वारों गुलाः । सप्तमे सप्तविंशति चापानि यो हस्ताः द्रावंगुलो अंगुलस्य द्वौ भागौ । अष्टमे एकोनत्रिशद्धषि द्वौ करो एकांगुल: अंगुलतृतीय भागः । नत्रमे एकत्रिंशद्धनू षि एको हस्तः । अञ्जनाया अादिमे प्रतरे नारकाङ्गोत्सेधः पञ्चविंशाचापानि हो करो विशतिरंगुलाः अंगुलसप्तभागानां चत्वारो भागाः । ततश्चतुद्धं नुरेक हस्तविंशत्यंगुलश्चागुलसप्तभागानां चतुर्भागः बामद्धितः । द्वितोये चत्वारिंशद्धनुषि सप्तदशांगुलाः एको भागः । तृतीये चतुश्चत्वारिंशद्धनू षि द्वौ करो त्रयोदशांगुला: अंगुलसप्तभागाः पञ्चगृहयन्ते । चतुर्थे एकोनपञ्चाशदण्डाः दशांगुला : द्वौ भागो । पञ्चमे त्रिपञ्चाशच्चापानि द्वौ हस्ती षडंगुलाः भागाः षट् । षष्ठे अष्टाञ्चाशच्चापानि त्रयोऽगुलाः अंगुलसप्तभागानां त्योभागाः । सप्तमे द्विषष्टि चारानि द्वौ करो। अरिष्टायाः प्रथमे पटले नारकांगोछितिः पञ्चसप्तति धनूषि तत: द्वादशधनूद्धि करः क्रमवद्ध्या। द्वितीये च सप्ताशीति चापानि द्वौ करी । तृतोये शतधनुषि । चतुर्थे द्वादशाधिकशतदण्डाः द्वौ हस्तौ । पञ्चमे पञ्चविंशत्यधिकशत धनूषि । मघव्या प्रादिमे प्रतरे नारकदेहोत्सेधः षष्टयाधिकशत चापानि द्वौ हस्तौ पोशांगुला. । ततः एकचत्वारिंशद्धनु: द्विकर पोडशांगुलैः क्रमवृद्धया। द्वितीये अष्टाधिकहिदात चागानि एक हस्तः अष्टांगुनाः । तृतीये सार्धद्विशतचापानि । माघव्याः प्रतरे नारकाणां देहोत्सेधः पञ्चशतचारानि । प्रय विस्तार से सातों नरकों के सम्पूर्ण पटलों में स्थित मारकी जीवों के शरीरका उत्सेध पृथक पृथक् कहते हैं : घर्मा पृथ्वी के प्रथम पटल में स्थित नारकी जीव के शरीरका उत्सेध ३ हस्त प्रमाण है और इस पृथ्वी के वृद्धि का प्रमाण २ हाथ, ८ अंगुल है । अर्थात् प्रथम पटल के उत्सेध में इस वृद्धि चयको जोड़ देने से आगे आगे के पटलों के नारकियों के शरीरों का उसेध प्राप्त होता जाता है । जैसे:- ३६०+२१० ५१०=१ धनुष १ हाथ ८३ अं० दूसरे पटल का उत्सेध होता है। इसी प्रकार (३) १५० ३६० १७
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy