SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसार दीपक द्वितीये चाहमिन्द्राणां चतुर्विशसहस्रकः । पब्वैराहार उच्छ्वासो गर.वर्ष मनाया ॥२६८।। तृतीये स्यात् सुधाहारः पञ्चविंशसहस्रकः । गतः सुझोम्वासः पक्षानवत्सरे गते ॥२६॥ चतुर्थे मानसाहारोऽन्वषड्विंशसहस्रः। गतेःसुगन्धिरुच्छ मासः पक्षः षर्विशतिप्रमः ।।२७०।। पश्चमे वत्सराणां च सप्तविंशसहस्रकैः । गौराहार उच्छवासस्त्रिपक्षान.ब्यानगम ॥२७१॥ षष्ठे अंधेयकेऽष्टाविशाब्दसहस्रनिर्गतः । निम्याहाको लहनामो मासंपचतुवंशप्रमैः ॥२७२।। सप्तमेऽमृतनाहार एकोनविंशवब्दकः । महस्राणां शुमोच्छवासो मासैः सार्धचतुर्दशैः ॥२३॥ अष्टमेऽस्ति हवाहारस्त्रिशद्वर्षसहस्रकः।। गते रच वर उच्छ्वासस्त्रिशत्पक्षातिगमनाक् ॥२७४॥ प्रवेयकेऽन्तिमे घाहारो छ कत्रिशदब्दकैः । सहस्राणां सदुच्छ्वासस्तावत्पक्षश्च निर्गतः ॥२७॥ नवानुदिशदेवानां स्याद्वात्रिंशत् सहस्रकः । वर्षराहार उच्छ्वासो गसमासश्च षोडशः ॥२७६।। पश्चानुत्तरदेयानां प्रयस्त्रिशत्सहस्रकैः । वर्षेश्चाहार उच्छ्वासो मासानां सार्धषोडशः ।।२७७।। अर्थ:-सौधर्मेशान नामक प्रथम युगल में देवों का प्राहार २००० वर्ष बाद एवं उच्छवास दो पक्ष बाद होता है ॥२५६।। द्वितीय युगल में देवों का मानसिक आहार ७००० वर्ष बाद तथा उच्छ वास सप्त पक्ष बाद होता है ॥२६०।। तृतीय युगल में देवों का अमृतमय पाहार १०००० वर्ष बाद और उच्छवास दस पक्ष बाद होता है ।।२६१।। चतुर्थ गल में आहार १४००० वर्ष बाद तथा उच्छ वास १४ पक्ष बाद होता है ।।२६२॥ पंचम युगल में देवों का सुधामय माहार १६.०० वर्ष बाद और
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy