________________
४७८ ]
सिद्धान्तसार दीपक
स्युः शुक्रस्य विभागस्य पञ्चविंशशतांशयः । अन्ये ज्योतिष्कदेवानां विमाना मन्वरोचिषः ॥ २४ ॥
अर्थ:-सूर्य का विमान सूर्य कान्त मरिण से निर्मित है। सूर्य को १२००० किरणें हैं जो उष्ण हैं ॥ २२ ॥ चन्द्रमा का विमान चन्द्रकान्त पत्थर ( मरिण ) से निर्मित है। इसकी भी किरणें १२००० ही हैं किन्तु वे शीतल हैं ॥ २३ ॥ शुक्र के विमान की २५०० किरण हैं । ( जो प्रकाश से उज्ज्वल हैं ) शेष अन्य ज्योतिष्क देवों के विमानों की किरणें मन्द प्रकाशवाली हैं ||२४||
अब सारागणों का लिग अन्सर चन्द्र-सूर्य के ग्रहण का कारण एवं चन्द्रकलाओं मैं हानि वृद्धि का कारण कहते हैं :--
तारकारण जघन्यं स्यात्तिर्यगन्तरमेव च ।
१६
क्रोशस्य सप्तमो भागः पञ्चाशद्योजन प्रमम् ॥२५॥ मध्यमं सकलोत्कृष्टं सहस्रयोजनप्रमम् । निशाकर विमानस्य विनको अन्तरं प्रविधायाषो भागे राहुविमानकम् । गच्छद्गतेश्च षण्मासैः पर्यान्ते चन्द्रमण्डलम् ॥२७॥ प्राच्छादयति चेत्येवं ख्यातं तद्ग्रहणं भुवि । तथा सूर्यविमानस्य किञ्चिद्धीनैकयोजनम् ॥ २८ ॥ कृत्वान्तरमधोभागे कृष्णं केतु विमानकम् । व्रजन्निः कान्त षण्मासैः पर्यान्ते भानुमण्डलम् ||२६|| आच्छादयति चातत्सूर्यग्रहणमुच्यते । राहुश्यामविमानस्य ध्वजोपरि विहाय से ||३० ॥ चतुरङ्गुष्ठविमानान्तरं स्याच्चन्द्र विमानकम् । अरिष्टस्य विमानस्य केतुपरि विमुच्य खे ॥३१॥ चतुरङ्गुष्ठमात्रान्तरं स्याद् भानुविमानकम् । चन्द्रमण्डल पूर्णस्य कृष्णपक्षे दिनं प्रति ॥ ३२ ॥ कृषोडशभागानामेकैकांशः प्रहीयते । प्रतिपद्दिनमारभ्याधःस्थ राहुगतेवंशात् ||३३|| तथा चन्द्रविमानस्य शुक्लपक्षे दिनं प्रति । घर्धते भागएकैकः पूर्णमास्यन्तमञ्जसा ||३४||