________________
चतुर्दशोऽधिकार।
[४७५ प्रब ज्योतिविमानों का स्वरूप कहते हैं :--
उत्तानगोलकार्धन समानाकृतयः शुभाः। वृत्ताकाराविमानाः स्युः श्वेतरत्नमयोजताः ॥११॥ मध्येऽभीषो पुराणि स्युर्भूषितानि जिनालयः ।
देवीदेवभूतानि श्रीसौधानोकाशितानि च ॥१२॥ अर्श:-ऊध्र्वमुख अर्ध गोल { गेंद ) के प्राकार सदृश शुभ प्राकृति वाले सर्व ज्योतिविमान गोलाकार, श्वेतरत्नमय और उन्नत हैं ॥ ११॥ इन विमानों के मध्य में जिनालयों से विभूषित, देव देवियों से भरी हुई और लक्ष्मी युक्त प्रासादों से अलकृत रमणीक नगरिया है ।।१२॥
सूर्य, चन्द्र विमानों की प्राकृतियों का चित्रण :
चन्द्र निमान LAMजर
अब सूर्य चन्द्र प्रादि ज्योतिर्विमानों के व्यास का प्रमाण कहते हैं :--
कृतकषष्टिभागानां योजमस्य विमानकम् । निशाकरस्य षट् पञ्चाशद्भागविस्तरं भवेत् ॥१३॥ प्रयः क्रोशापचतुश्चत्वारिंशवनशतानि च । प्रयोदशेव चापानामिति किञ्चित्तथाधिकम् ॥१४॥ व्यासं चन्द्रविमानस्य प्रोक्त जैनागमे जिनः । कृतकषष्टिभागानां योजनस्य विमानकम् ॥१५॥ स्यात्सूर्यस्याष्ट चत्वारिंशद्भागविस्तरान्वितम् । विमानं शुक्रदेवस्य क्रोशकविस्तृतं भवेत् ॥१६॥ बहस्पतिविमानं स्यात् पादोनक्रोशविस्तरम् । मङ्गलस्प बुषस्यैव शनैश्चरस्य कोविदः ।।१७॥ प्रत्येकं सविमानस्य मताधकोशविस्तृतिः । तारकाणां विमानाश्च केचित्सर्वजपत्यकाः ॥१८॥