SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४६२ ] सिद्धान्तसार दीपक एषां पुराणां मध्यस्थपुरस्य किन्नरपुराख्यं नाम स्यात् । पूर्वभागस्थितपुरस्य किन्नरप्रभाग नामास्ति । दक्षिणदिग भागस्थपुरस्य किन्नरावर्तपुराभिधं नाम स्यात् । पश्चिमाशास्थपुरस्य किन्नरकान्तपुरसंजनामास्ति। उत्तरादिग स्थितपुरस्य किन्नर मध्यमाह्वयं नाम भवेत् । तथा अन्येषां सार द्वीपस्थ सर्वपुराणां अनया रीत्या स्व स्वेन्द्रनामपूर्वाणि प्रभावर्तकान्त मध्यमान्तानि नामानि भवन्ति ।। अब इन नगरों के पृथक् पृथक् नाम कहते हैं :--- अर्थः-अंजन द्वीप के मध्य स्थित नगर का नाम किन्नरपुर है। पूर्व दिशा स्थित नगर का नाम किन्नरप्रभ है । दक्षिणदिग् स्थित नगर का नाम किन्नरावर्त है। पश्चिम दिश् स्थित नगर का नाम किन्नरकान्त है और उत्तर दिश् स्थित नगर का नाम किन्नरमध्य है। इसी प्रकार सातों द्वीपों में अपने अपने इन्द्रों के नाम हैं पूर्व में जिनके ऐसे पुर, प्रभ, यावर्त, कान्त और मध्य नाम के नगर इसी रीति से पूर्वादि दिशाओं में अवस्थित हैं। अब प्राकार, द्वार, प्रासाद, सभामण्डप एवं चैत्य वृक्षों आदि का प्रमाण पूर्वक वर्णन करते हैं।-- प्राकारा नगरेषु स्य: शाश्वताः प्रोन्नताः शुभाः। द्विकोशाषिकसप्तत्रिंशद्योजनश्च विस्तृताः ॥४७॥ मूले कोशवयाग्रद्वादशसंख्यैश्च योजनः । सार्धद्वियोजन च्याग मूनि द्वारादिभूषिताः ॥४८॥ द्वाराणामुक्योऽमीषां सार्धद्विषष्टियोजनः । विस्तारः क्रोशसंयक्त कशिद्योजनप्रमः ॥४६॥ द्वाराणां मस्तकेऽमीषां प्रासादामणिसङ्कुलाः। विद्यन्ते प्रोन्नता रम्याः पञ्चसप्ततियोजनैः ॥१०॥ विस्तृताः क्रोशसंयुक्त कत्रिंशद्योजनैः शुभाः। तेषां मध्ये सूधर्मात्यो राजते मणिमण्डपः ॥५१॥ योजनानां नवोत्तुङ्गः सार्धद्वादशयोजनः । प्रायतो विस्तृतः क्रोशाधिकषभिश्च योजनः ।।२।। तस्य द्वाराणि रम्याणि द्वियोजनोन्नतानि च । योजनम्यासयुक्तानि मण्डपस्य भवन्त्यपि ॥५३॥ इत्येवं वर्णना ज्ञेया सर्वेन्द्राणां पुरेषु च । नगराणां चतुर्विक्षु चत्वारश्चत्यपादपाः ॥५४॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy