SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽधिकार [ ४३६ इन्द्रतुल्यः प्रतीन्द्रः स्यात्त्रायस्त्रिंश सुरास्तथा । लोकपालाश्च सामान्यका इमे त्रिविधामराः ॥६५॥ विभूत्येन्द्र समानाः स्युः किञ्चिदूनातपत्रकाः । सोमः पूर्वतिर मामी दक्षिाशात ६६ वरुणः पश्चिमाशास्यः कुबेर उत्तराधिपः । चत्वारोऽमो हि दिग्नाथा जिनाघ्रिनम्रमौलयः ॥६७॥ अर्थ:--प्रायस्त्रिंश देव, लोकपाल और सामानिक ये तीन प्रकार के देव विभूति (आयु, परिवार, ऋद्धि और विक्रिया) आदि में इन्द्र के सदृश ही होते हैं। केवल इनके छत्र नहीं होता, किन्तु प्रतीन्द्र इन्द्र तुल्य ही होते हैं । जिनेन्द्र प्रमु के चरणों में नम हैं मुकुट जिनके ऐसे चारों लोकपालों में से सोम पूर्वदिशा के, यम दक्षिण के, बरुण पश्चिम के और कुबेर उत्तर दिशा के स्वामी हैं ।।६५-६७।। अब प्रत्येक इन्द्रों के प्रायस्त्रिश सामानिक और अंगरक्षक देवों की संख्या कहते हैं :-- सर्वेन्द्राणां प्रयस्त्रिशत् प्रास्त्रिशसुराः पृथक् । सामानिकाश्चतुःषष्टिसहलाश्चमरस्य च ॥६॥ सन्ति वैरोचनेन्द्रस्य सहस्राः षष्टिसम्मिताः । षट्पञ्चाशत्सहस्राणि भूतानन्दस्य सन्ति ते ।।६।। शेषसप्तदशानां धरणानन्दादिकात्मनाम् । प्रत्येक सन्ति सामानिकाः पञ्चाशत्सहस्रकाः ॥७०। चमरेन्द्रस्य पार्श्वस्था विद्यन्ते तनुरक्षकाः । षट्पञ्चाशत्सहस्राग्रलक्षद्वय प्रमारणकाः ॥७१॥ भवन्त्येवाङ्गरक्षाश्च पैरोचनसुरेशिनः । चत्वारिंशत्सहस्त्रायद्विलक्षसंख्यसम्मिताः ॥७२॥ भूतानन्दसुरेन्द्रस्य भवन्ति चाङ्गरक्षकाः । चतुविश सहस्राधिकलक्षद्वयसंख्यकाः ॥७३॥ घरणानन्दमुख्यानां शेषसप्तशात्मनास । प्रत्येकमगरक्षाः स्युद्धिलक्षप्रमिताः पृथक ॥७४॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy