________________
एकादशोऽधिकारः
[ ४२७
सूक्ष्मवादरपर्याप्तापर्याप्ताः सकलाश्च ये । प्रसंज्ञिनश्च सर्वेषां तेषां मध्ये विथेशात् ।।२०७॥ उत्पद्यन्ते प्रतातीतास्तिर्यञ्चो मानवाः अधात् । तस्मिन्नेव भने मृत्वा स्थातिध्यानकुलेश्यया ।।२०।। पृथ्वीकायास्तथाप्कायिका बनस्पतिकायिकाः । सूक्ष्मवादरपर्याप्तपर्याप्ताविकलेन्द्रियाः ॥२०६॥ एते कर्मलघुत्वेन जायन्ते तवे मृताः । नृतिर्यग्भवयोर्मध्ये काललब्ध्या न संशयः ॥२१०।। सूक्ष्मवावरपर्याप्तापर्याप्तनलकायिकाः । सूक्ष्मवादरपर्याप्तपर्याप्तवायुकायिकाः ॥२११।। न लभ्यन्ते मनुष्यत्वं मृत्था तस्मिन् भवे क्वचित् । किन्त्वेते केयलं तिर्यग्योनि यान्ति कुकर्मभिः ॥२१२।। प्रत्येकाख्य वनपत्यङ्गिषु पृथ्व्यम्युयोमिषु । वादरेषु च पर्याप्तेषु जायन्ते विधेवंशात् ॥२१३।। प्रार्तध्यानेन वुमृत्यु प्राप्य संक्लिष्टमानसाः । तिर्यञ्चो मानवा देवास्तस्मिन्भवे वतातिगाः ।।२१४।। नृगतौ भोगभूम्यादि वजितायां सुरेषु च । भावनव्यन्तर ज्योतिष्कजेषु नरकादिमे ।।२१५॥ कर्मभूमिजतिर्यग्योनिषु सर्वासु तद्भवे । तिर्यञ्चोऽसंजिपर्याप्ता उत्पद्यन्ते स्वकर्मणा ॥२१६॥ तिर्यञ्चो मानवा भोगभूजास्तद्भोगजास्तथा ।
पान्ति देवालयं सर्वे नूनं मन्दकषायिणः ॥२१७॥ अर्थः-पृथिवोकायिक, जलकायिक, वनस्पतिकायिक, द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय और पंचेन्द्रिय इन लब्ध्यपर्याप्तक जीवों में पर्याप्त एवं अपर्याप्तक सूक्ष्मकाय पृथ्वी, जल, अग्नि, वायु और वनस्पतिकायिक जीवों में, समस्त अग्निकायिक, वायुकायिक जीवों में तथा सम्पूर्ण असंज्ञी पंचेन्द्रिय पर्याप्तक अपर्याप्तक जीवों में पापकर्म के वशीभूत होते हुए प्रत रहित तिथंच और मनुष्य उत्पन्न होते हैं तथा आर्तध्यान एवं कुलेश्याओं से युक्त सुक्ष्म-वादर पर्याप्तक और अपर्याप्तक पृथिवी कायिक, जलकायिक, बनस्पतिकायिक जीव एवं पर्याप्तक-अपर्याप्तक विकलेन्द्रिय जीव इन पर्यायों से मर कर कर्मों