________________
एकादशोऽधिकारा
देवानां नारकाणां चाचित्तयोनि विचेतना | गर्भजानां सचित्ताचित्तयोनिश्चेतनेतरा ॥६८॥ एकाक्षद्वीन्द्रियाणां च यक्षतुर्येन्द्रियात्मनाम् । नानापञ्चाक्षसम्मूर्च्छकानां केषाञ्चिदेव च ॥६॥ सचिकास्ति केषाञ्चिदचित्तायोनिरञ्जसा । केषाञ्चिन्मियोनिश्चेति त्रिधा योनयो मताः ॥१००॥ देवानां नारकाणां च केषां चिच्छीत योनयः । उष्णयोनिश्च केषां चिदिति द्विविध योनयः ॥ १०१ ॥ तेजोनिः स्याच्छीयोनिर्जलाङ्गिना । शेषाणां पृथिवोवायुवनस्पतिशरीरिणाम् ॥ १०२ ॥ एक द्वित्रिचतुः पञ्चाजगर्भेतरजन्मिनाम् । पृथक रूपेण शोताद्याः स्युस्त्रियोनयः ॥ १०३ ॥ नारकंकाक्षदेवानां संवृत्तायोनिरस्ति च । विवृता विकलाक्षाणां मिश्रा सा गर्भजन्मिनाम् ॥ १०४ ॥ पुनर्गर्मायोनीनां शुभाशुभोभयात्मनाम् । सविशेषास्त्रिधा योनीवक्ष्ये योन्यघहानये ||१०५ ।। शङ्खार्ताह्वया योनिः पराकुर्मोनताभिषा । तृतीया वंशपत्राख्यात्रेति त्रिविधयोनयः ॥ १०६॥ ताश्चक्रिणो रामा वासुदेवाश्चत द्विषः । कूर्मोन्नत महायोनौ जायन्ते स्फटिकोपमे ।। १०७ ॥ वंशपत्राख्य योनौ चोत्पद्यन्ते भोगभूमिजाः । द्वियोन्योः प्राणिनोऽन्ये शङ्खार्तवंशपत्रयोः ॥ १०८ ॥ शङ्खार्तयोनी च नियमेन विनश्यति । गर्भोऽशुभङ्गनामेतयोनीनां लक्षणं भवेत् ॥१०६ ॥
[ જન્મ
अर्थः- सचित्त, अचित्त एवं सवित्ताचित्त, शीत, उष्ण एवं शीतोष्ण, संवृत, विवृत एवं संवृतविवृत (मिश्र) इस तरह योनियाँ नो प्रकार की हैं ॥६७॥ देव और नारकियों की योनियाँ श्रात्मप्रदेशों से रहित प्रचित होती हैं, तथा गर्भज जोवों के सचित्ताचित (मिश्र) योनि होती है ||१८|| एकेन्द्रिय, हीन्द्रिय त्रीन्द्रिय, चतुरिन्द्रिय और सम्मूच्छेन जन्म वाले पंचेन्द्रिय जीवों में से किन्हीं जीवों की सचित्त