SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ दशमोऽधिकारः [ ३६१ योजनद्वादशायामा मुखे चतुष्कयोजनः । व्यासान्विताः स्वदीर्घस्य पञ्चभागकृतात्मनाम् ॥४१४॥ भागश्चतुभिरत्सेधयुसाः शङ्खा भवन्ति च । त्रिकोशायामसंयुक्तास्तदष्टमांशविस्तराः ।।४१५॥ नयासम्पार्धाशलोत्मेधा गोभीनां सन्ति चोचमाः । भृङ्गा योजनदीर्घाडाः क्रोशत्रितयविस्तृताः ।।४१६॥ कोशद्वयसमुत्तुङ्गा उत्कृष्टाङ्गा भवन्ति च । द्वीपाऽन्तिमाधी स्युविकलाख्या इमे या ॥४१७॥ शङ्खानामायामः द्वादशयोजनानि मुखे व्यासश्चत्वारि योजनानि, स्वायामस्य पञ्चभागानामुदयश्चत्वारो भागा । गोभीनामायामस्त्रयः क्रोशा: व्यासः क्रोशस्यष्टभागानां त्रयोभागाः, उदयः क्रोशाष्ट भागानां साधैंकोभागः। अर्थ:-अन्तिम स्वयम्भूरमण समुद्र में १००. योजन लम्बा, एक योजन व्यास वाला तथा को कोस की कणिका से युक्त कमल है ।।४१३॥ उत्कृष्ट अवगाहना वाले शंख की लम्बाई १२ योजन, मुख ध्यास ४ योजन और १२ योजन प्रायाम के १२ भागों में से ५ भाग अर्थात् ५ योजन का चौथा भाग (१-१ योजन) ऊँचाई (उत्सेध) है । तेंद्रिय गोभी को उत्कृष्ट लम्बाई ३ कोस, चौड़ाई (३४३) ३ कोस तथा ऊँचाई व्यास ( है ) का प्राधा अर्थात् (x)-4 कोस प्रमाण है । चतुरिन्द्रिय भौरे की उत्कृष्ट लम्बाई एक पोजन, चौड़ाई ३ कोस और ऊँचाई दो कोस प्रमाण है । स्वयम्भूरमण समुद्र के अन्तिम अर्ध भाग में ये तीनों प्रकार के विकलेन्द्रिय जीव होते हैं ॥४१४-४१७।। प्रय समुद्रों के जलों के स्वाद का निर्धारण करते हैं : लवणाधौ जलं क्षारं लवणस्वादमस्ति च । वारणी दरवाधौँ स्यादुदकं मद्यसनिमम् ॥४१८॥ क्षीराब्धीक्षीरसुस्वासशाम्भो भवेन्महत् । घृतस्वादुसमं स्निग्धं जलं स्यात् घतवारिधौ ।।४१६॥ कालोवे पुष्कराम्भोधी स्वयम्भूरमणार्णवे । केवलं जलसुस्वावं जलौघं च भवेत्सदा ।।४२०॥ एतेभ्यः सप्तवाद्विभ्यो परेऽसंख्यातसागराः । भवन्तोक्षुरसस्वावसमानामधुराः शुभाः ।।४२१॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy