SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ दशमोऽधिकारः [ ३७५ को धारण करने वाली चार चार वापिकाएँ हैं । अर्थात् एक एक अजनगिरि के चारों ओर एक एक अर्थात् कुल सोलह वापिकाएं हैं ।।३०५॥ ये प्रत्येक वापिकाएँ एक लाख योजन विस्तीर्ण, एक हजार योजन गहरी, चौकोर प्राकार वाली, अनादि-निधन, रत्नों की सीढ़ियों से सुशोभित, जीव जन्तु रहित जल से परिपूर्ण, कमलों के समूह से प्राकीर्ण और सैकड़ों महा तरंगों से व्याप्त हैं। इनके तट, पद्मवेदिकानों से अलंकृत हैं ।।३०६-३०७।। अब सोलह वापिकानों के नाम, उनके स्वामियों एवं उनके अन्तरायामों का विग्यर्शन कराते हैं : मन्दा नन्दवती संज्ञा वापो नन्दोत्तराह्वया । नन्दिषेणा च पूर्वाद्र पूर्वादि दिक्ष ताः स्थिताः ॥३०८।। सौधर्मेन्द्रस्य भोग्याधशानेन्द्रस्य द्वितीयका । तृतीया चमरेन्द्रस्थान्तिमा वैरोचनस्य सा ॥३०६।। अरजा विरजाख्या गतशोका वीतशोकिका । दक्षिणाञ्जनशैलस्य पूर्वादिदिक्ष ताः क्रमात ॥३१०॥ प्रायेन्द्रलोकपालानां पूर्वा सा वरुणस्य छ । भोग्या यमस्य सोमस्य क्रमाद वैश्रवणस्य सु ॥३११॥ विजया वैजयन्ती च जयन्ती ह्यपराजिता । एताः पूर्वादि दिक्षु स्युः पश्चिमाञ्जनसगिरेः ।।३१२॥ वेणुदेवस्य भोग्याद्या वेणुतालेद्वितीयका । धरणस्य तृतीया स्याद् भूतानन्दस्य सान्तिमा ॥३१३।। रम्याख्या रमणी सुप्रभोत्तराञ्जनभूभृतः । चरिमा सर्वतोमदा प्राच्यादिदिक्षु च क्रमात् ॥३१४॥ ऐशानलोकपालस्य वरुणस्य यमस्य सा। सोमस्यास्ति कुबेरस्यैकंकवापी च पूर्ववत् ॥३१५।। पंचषष्टिसहस्राः पंचचत्वारिंशदित्यपि । योजनेचष्टवापोनां प्रत्येकमादिमान्तरम् ॥३१६॥ लौकयोजनानां च चत्वारो हि सहस्रकाः । षट्शतानि द्वयाग्राणीति संख्यया परस्परम् ॥३१७॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy