SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ दशमोऽधिकारः [ ३४३ समस्त्रिविधी विष्कम्भोऽस्ति । हेरण्यवतस्य त्रिधा व्यासः हैमवतव्याससमो भवेत् । ऐरावतस्याभ्यन्तरमध्यबाह्यविष्कम्भाः भरतविष्कम्भसमाना: स्युः। इति पूर्वापरधातकोखाएडयोद्वंयो। भरतादिसप्तक्षेत्रागामभ्यन्तरमध्यबाह्य विष्कम्भाः ज्ञातव्याः। नोट:-उपर्युक्त गद्य का सम्पूर्ण अर्थ निम्नांकित तालिका में निहित है । धासकोखण्डद्वीपस्थ मरतादि सात क्षेत्रों का अभ्यन्तर, मध्य और बाह्य विष्कम्म : क्रमांक | क्षेत्र-नाम | अभ्यन्तर वि० मध्य विष्कम्भ । बाह्य विष्कम्भ ६६१४३२१ योजन। १२५८१ या योजन। १८५४७११५ योजन । भरत हैमवत २६४५८२१३ । । ५०३२४२६३ ।। १०५६३३१५६ । । २०१२९८१५३ । । २९६७६३३१६ ।, विदेह ४२३३३४३११ । । ५०५१९४३६१ । । ११६७०५४१ , रम्पक १०५८३३३५३ ,, २०१२६८३५३ , । २९६७६३३४६ , हैरण्यवत २६४५८५१२ । ५०३२४१५ । । ७४१९०२१ , | ऐरावत । ६६१४३३३ ।। १२५८१५१ , १८५४७३१३ ॥ अथ कुलाद्रीणां विष्कम्भा प्रोच्यन्ते :-- हिमवतविष्कम्भः द्विसहस्र कशताञ्चयोजनानि, योजनस्यकोनविंशतिकलानां कलाः पञ्च । महाहिमवतो विस्तारः अष्टसहसचतुःशतकविंशति योजनानि कलैका च । निषघस्य व्यासः त्रयस्त्रिशत्सहस्रषट्शतचतुरशीतियोजनानि चतु:कलाश्च नीलस्य व्यासः निषधव्याससमः। रुक्मिणः विस्तारः महाहिमवतव द्विस्तारसमानः शिखरिणः विष्कम्भः हिमवद्विकम्भतुल्यः।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy