________________
दशमोऽधिकारः
[ ३४३ समस्त्रिविधी विष्कम्भोऽस्ति । हेरण्यवतस्य त्रिधा व्यासः हैमवतव्याससमो भवेत् । ऐरावतस्याभ्यन्तरमध्यबाह्यविष्कम्भाः भरतविष्कम्भसमाना: स्युः। इति पूर्वापरधातकोखाएडयोद्वंयो। भरतादिसप्तक्षेत्रागामभ्यन्तरमध्यबाह्य विष्कम्भाः ज्ञातव्याः।
नोट:-उपर्युक्त गद्य का सम्पूर्ण अर्थ निम्नांकित तालिका में निहित है । धासकोखण्डद्वीपस्थ मरतादि सात क्षेत्रों का अभ्यन्तर, मध्य और बाह्य विष्कम्म :
क्रमांक | क्षेत्र-नाम |
अभ्यन्तर वि० मध्य विष्कम्भ । बाह्य विष्कम्भ ६६१४३२१ योजन। १२५८१ या योजन। १८५४७११५ योजन
। भरत
हैमवत
२६४५८२१३
। । ५०३२४२६३
।।
१०५६३३१५६
। । २०१२९८१५३ । । २९६७६३३१६ ।,
विदेह
४२३३३४३११ । ।
५०५१९४३६१ । । ११६७०५४१ ,
रम्पक
१०५८३३३५३ ,,
२०१२६८३५३ , । २९६७६३३४६
,
हैरण्यवत
२६४५८५१२
।
५०३२४१५
। । ७४१९०२१
,
| ऐरावत । ६६१४३३३
।। १२५८१५१
, १८५४७३१३
॥
अथ कुलाद्रीणां विष्कम्भा प्रोच्यन्ते :--
हिमवतविष्कम्भः द्विसहस्र कशताञ्चयोजनानि, योजनस्यकोनविंशतिकलानां कलाः पञ्च । महाहिमवतो विस्तारः अष्टसहसचतुःशतकविंशति योजनानि कलैका च ।
निषघस्य व्यासः त्रयस्त्रिशत्सहस्रषट्शतचतुरशीतियोजनानि चतु:कलाश्च नीलस्य व्यासः निषधव्याससमः। रुक्मिणः विस्तारः महाहिमवतव द्विस्तारसमानः शिखरिणः विष्कम्भः हिमवद्विकम्भतुल्यः।