SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३४२ ] सिद्धान्तसार दीपक जम्बूद्वीपहिमाद्रः स्यादनत्यो हिमधान्महान् । द्विगुणव्याससंयुक्तो हिमानरपराचलौ ॥१३६।। चतुश्चतुर्गुणाव्यासविस्तृतौ चोत्तराद्रयः । नीलाक्यस्त्रयो ज्ञेया हिमाद्रयादि त्रिकः समाः ॥१३७।। अर्थ:-दोनों धातको खण्डों के भरतादि क्षेत्रों का क्षेत्र से क्षेत्र के विष्कम्भ विदेह पर्यन्त चौगुने चौगुने हैं और विदेह के बाद उनर दिशा सम्बन्धी क्षेत्रों का विष्कम्भ चौगुना चौगुना हीन हीन है। अर्थात् भरत क्षेत्र से विदेह पर्यन्त प्रौर ऐरावत क्षेत्र से विदेह पर्यन्त क्षेत्रों का विष्कम्भ क्रमशः चौगुना है। जम्बुद्वीपस्थ हिमवन् पर्वत से धातको खण्डस्थ हिमवन पर्वत का विष्कम्भ दुना है, और धातकी खाण्डस्थ हिमवन् के विस्तार से निपध कुलाचल तक का विस्तार क्रमशः चौगुना है, तथा उत्तर दिशा गत नील आदि तीनों पर्वतों का विष्कम्भ निषघ, महाहिमवन् और हिमवान् पर्वतों के सदृश समझना चाहिए ॥१३५-१३७|| प्रथ क्षेत्रकुलाचलानां प्रत्येकं विष्कम्भः कथ्यते : भरतस्याभ्यन्तरविस्तृतिः पट्सहस्र-षट्शतचतुर्दशयोजनानि योजनस्य द्विशतद्वादशोत्तरभागानां एकोनत्रिशदधिकशतभागाश्च । मध्यव्यासः द्वादशसहस्रपञ्चशतकाशीतियोजनानि, द्विशतद्वादशोत्तर भागानां षट्त्रिंशद्भागा: 1 बाह्य विष्कभ: अष्टादशसहस्रपञ्चशतसप्तचत्वारिंशद्योजनानि द्विशतद्वादशोतरभागानां पञ्चपञ्चाशदनशतभागाश्च । हैमवतस्याभ्यन्तर विस्तारः पड्विंशतिसहस्रचतुःशताष्टपञ्चाशद्योजनानि, द्विशतद्वादशोत्तरभागानां विनयतिभागाः। मध्यविष्कम्भः पञ्चाशत्सहस्रविशतचतुर्विंशतियोजनानि, योजनस्य द्विशत. द्वादशोत्तरभागानां चतुश्चत्वारिशदनशतभागाश्च । बाहाव्यासः चतुःसप्ततिसहस्र कशतनवतियोजनानि योजनस्य द्विशतद्वादशभा गानां पटपञ्चाशदधिकशतभागाश्च । हरिवर्षस्वाभ्यन्तरविष्कम्भ-एकलक्षपञ्चसहस्राष्टशतवयस्त्रिशद्योजनानि, योजनस्य द्वादशाग्रद्विशतभागानां षट्पञ्चागदधिकशतभागाश्च । मध्यन्न्यासः द्विलक्षकसहस्र द्विशताष्टनवतियोजनानि योजनस्य द्विशतद्वादश भागानां द्विपञ्चाशदनशतभागाश्च । बाह्यविस्तरः द्विलक्षषण्णवति सहस्रसप्तशतत्रिषष्टियोजनानि, योजनस्य द्विशतद्वादश भागानां अष्टचत्वारिंशदधिकशतभागाः॥ विदेहो त्रस्याम्वन्तरविष्कम्भः-चतुर्लक्षत्रयोविंशतिसहस्रत्रिगतचतुस्त्रिशद्योजनानि, योजनस्य द्विशतद्वादशभागानां द्विशतभागाश्च । मध्ये विस्तृतिः अष्टलक्षपञ्चसहस्र कशतचतुर्णवतियोजनानि, योजनस्य द्विशतद्वादशभागानां चतुरशोत्यग्रशतभागाः । बाह्यविस्तरः एकादशलक्षसाताशीति सहस्र चतु:पञ्चाशद्योजनानि, योजनस्य द्विशतवादशभागानां अष्टषष्टयनशतभागाः एवां रम्यकस्य हरिवर्पविष्कम्भेन
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy