SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३०२ ] सिद्धान्तसार दीपक भीमस्याङ्गसमुत्सेधो धनुः पञ्चशतानि च । यशी तिलक्षपूर्वाध्यायुर्वीक्षापतितात्मनः ॥ २४७ ॥ उच्छ्रितिश्च बलेश्चापसाधंचतुःशतप्रभा । एकसप्ततिलक्षाणि पूर्वारगामायुरञ्जसा ।। २४८ ॥ जिता रेवं पुरुत्सेधो धनुः शतप्रमाणकः । श्रायुद्विलक्षपूर्वाणि चारित्रचलितात्मनः ॥२४६ ॥ विश्वानलस्य वेहोच्चो धनुर्नयतिसम्मितः । प्रायुर्लक्षपूरण रत्नत्रयात्मनः ।। २५० ।। सुप्रतिष्ठस्य कायोच्चश्चापाशीतिप्रमो मतः । लक्षाश्चतुरशीतिश्च वर्षाणामायुरुत्तमम् || २५१ ॥ देहोत्सेधोऽचलस्यास्ति बण्डसप्रतिमानकः । प्रायुश्च षष्टिलक्षारिण वत्सराणां चलात्मनः ।। २५२ ।। उन्नतिः पुण्डरीकस्य षष्टिचापत्रमा स्मृता । पञ्चाशल्लक्षवर्षायुस्त्यक्तमोक्षात्मजात्मनः ।। २५३ ॥ तुङ्गोऽजितन्वरे कायः पंचाशदण्डमानकः । प्रायुर्वर्षाणि चत्वारिंशल्लक्षप्रमितानि च ॥ २५४ ॥ उच्छ्रितिजितनाभेश्चाष्टाविंशतिधनुः प्रभा । प्रायुविंशतिलक्षाणि वर्षाणां चंचलात्मनः ।। २५५ ॥ चतुविशतिचापानि पीठस्याङ्गसमुन्नतिः । प्रायुश्च लक्षवर्षाणि व्रतशीलच्युतस्य वै ।। २५६ || सात्यकीतनयस्याङ्गोत्सेधः सप्तकरप्रमः । जीवितं त्यक्तवृतस्य वर्षाण्ये कोनसप्तति ।। २५७।। अर्थः- १ भीम, २ बलि, ३ जितारि, ४ विश्वानल, ५ सुप्रतिष्ठ, ६ अचल, ७ पुण्डरीक, म अजितधर जितनाभि, १० पीठ और ११ सात्विकीतनय ये ११ रुद्र अशुभ चित्तवृत्ति के धारी और चारित्र से भ्रष्ट होने वालों के पुत्र हैं ।। २४५ - २४६ ॥ प्रथम रुद्र भीम का उत्सेध ५०० धनुष और श्रायु ८३ लाख पूर्व की थी, यह दीक्षा से च्युत होने वाले मुनि आर्यिका की सन्तान है || २४७ ॥ बलिरुद्र का उत्सेध ४५० धनुष और आयु ७१ लाख पूर्व की थी || २४८ || जितारि का उत्सेध १०० धनुष और आयु दो लाख पूर्व की थीं, यह भी चारित्र भ्रष्ट होने वालों का पुत्र है || २४६|| विश्वानल के देह की
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy