________________
२०६]
सिद्धान्तार दोपक
चन्द्राभपुष्पदन्तौ द्वौ चन्द्रकान्तमणिप्रभौ । पद्माभवासुपूज्यौ च पद्मरागमणिच्छवी ॥१४४॥ सुपार्श्वपार्वतीर्थेशौ स्फुरन्मरकतग्रुती । नेमीशसुवतौ श्यामौ शेषास्ते कनकप्रभाः ॥१४५॥ मुनिसुवतनेमोशौ हरिवंशशिरोमणी । शान्तिकुन्थ्वरतीर्थेशा कुरुवंशविमूषणाः ॥१४६।। उग्रवंशाग्रणीः पार्यो बोरो नाथान्वयोजयः । इक्ष्वाककलसजाता जिनाः सप्तवशापरे ।।१४७।। चापपञ्चशतान्याचे चोनं पञ्चाशवहस । दश-पञ्चस चापानि होनानि पञ्च चाष्टसु ॥१४॥ नव सप्तकराः प्रोक्ताः क्रमेण पायवीरयोः । उत्सेधास्तीर्थकर्तीणां दिव्याङ्गषु भवन्त्यमी ॥१४६॥ प्रायुश्चतुरशीतिश्च प्रथमश्रीजिनेशिनः । सतो द्वासप्ततिः षष्टिः पूर्वलक्षारिण चाहताम् ॥१५०॥ तेभ्यो दशविहीनानि पञ्चानां हि क्रमात् तथा । पूर्वलक्षद्वयं जेष्ठायुः पूर्वलक्षमर्हतः ॥१५१॥ लक्षाश्चतुरशीतिः सम्वत्सराणां द्विसप्ततिः । पष्टिरित्रशद्दशवायुस्ततो लक्षकमञ्जसा ।।१५२॥ पंचाग्रा नवतिर्वर्षाण्यशीतिश्चतुरुत्तरा। प्रायुश्च पंचपंचाशत् सहस्राणि पृथक सतः ॥१५३॥ त्रिशदृशसहस्राणि सहस्र के ततः परम् ।
वर्षाण्यायः शतकं स्याद्वर्धमाने द्विसप्ततिः ॥१५४॥ अर्थ:-वृषभनाथजी, अजितनाथ तीर्थकर, सम्भवनाथ, अभिनन्दननाथ, सुमतिनाथ, पद्माभजिनेन्द्र, सुपार्श्वनाथ, चन्द्रप्रभ, पुष्पदन्त, शीतलनाथ, श्रेयान्सनाथ, वासुपूज्य अहंन्त, विमलनाथ, अनन्तनाथ, धर्मनाथ, शान्तिनाथ, कुन्थुनाथ, अरनाथ, मल्लिनाथ, मुनिसुव्रतनाथ, नमिनाथ, नेमिनाथ, पार्श्वनाथ और वर्धमान नाम के ये चौबीस तीर्थंकर हुये हैं। ये चौबीसों तीर्थ कर तीनों लोकों के स्वामियों द्वारा अर्थात् सुरेन्द्र, धरणेन्द्र और नरेन्द्रोंके द्वारा वन्दनीय एवं अर्चनीय हैं ॥१४०-१४३॥ इन चौबीस तीर्थंकरों में से चन्द्रप्रभ और पुष्पदन्त भगवान् के शरीर को कान्ति चन्द्रकान्तमरिण को