SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ raasaar दशकः । शतप्रमैश्चापैः पञ्चविंशति संयुतेः ॥७७॥ हा-मा-नीतिकरस्तस्मिन् कालेऽतिविरलाः स्वयम् । जाताः कल्पद्र ुमा मन्दफलावच कालहानितः ॥ ७८ ॥ तत्कारणस्तदाऽमोषां विसम्वादः परोऽजनि । ततो गुल्मादि चिह्नः स तेषां सीमांन्यधात् सुधीः ॥७६॥ पल्यस्याशीति लक्षभागे गते ततोऽभवत् । सुमतिस्त्रीप्रभुवंक्षो मनुर्विमलवाहनः ||८०|| स्वर्णकान्तिर्महाँस्तुङ्गः शतसप्तशरासनः । पन्थकोटय कभागामु-मा-नीतिकृतोद्यमः ॥८१॥ - प्रकारयत्प्रजानां तदांकुशाद्यायुधैर्बुधः । श्रारोहणं गजादीनामुपरि स्फुटमञ्जसा ॥८२॥ पुनः पल्याष्टकोट क मागे गतेऽभवत्सुधीः । चक्षुष्मान कुलकर्तात्र धारिणीप्रिय उन्नतः ॥८३॥ दण्डैः षट्शतसंख्याः पञ्चसप्ततिसंश्रितैः । पत्यस्य दशकोट कभागजीव्यवधीक्षणः ॥ ८४ ॥ प्रियंगुवर्णदीप्राङ्गस्तवा सुनुवर्शनं । बभूवादृष्टपूर्वैश्चार्याणां भयं सुजीविनाम् ||६५|| तत् क्षणं स निवेद्य स्वपुत्रोत्पत्ति सुखाप्तये । सन्तान वृद्धिभूतां च तेषां निराकरोद्भयम् ||६६ ॥ तेनंष सार्थनामाभूद्धा-मा-नीतिप्रदोऽङ्गिनाम् । पल्यस्याशी तिकोटय कभागेऽतीते ततः शुभात् ॥६७॥ यशस्वी कुलकर्तासीत् कान्तिमालापतिर्बुधः । सार्धषट्तचाप पल्यस्थ शतकोटय कभागायुर्ज्ञानिलोचनः । प्रियंगुप्रभवाम् ॥८८ यशसा भूषितो वाग्मी: हा-मा-नीतिप्रवर्तकः ॥ ८६॥ तवासौ कारयामास पुत्रजातमहोत्सवम् । अनन्तरं प्रसूतस्तु पितृणां चिरजीविनाम् ॥६० [ २७७
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy