SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽधिकारा [ २५६ जिनेन्द्राः समवस्त्र त्याश्रिता द्विषड्गणावृताः ।। सतां धर्मोपदेशादोन बवतो विहरन्ति च ॥१५२॥ मुक्तिमार्गप्रवृत्यर्थं गणेशागणवेष्टिताः । चतुर्मानमहद्धोशा विहारं कुर्वतेऽनिशम् ||१५३।। शिष्याविपरिवारेणावृताः सूरय जिताः । बिहरन्तोऽत्र दृश्यन्ते पञ्याचारपराः सदा ॥१५४॥ पठन्तः पाठयन्तोऽन्यानङ्गपूण्यनेकशः । रत्नत्रयतपोभूषाः सन्त्युपाध्याययोगिनः ।।१५।। गिरिकन्दरदुर्गादिवनेषु निर्जनेषु च।। साभयो च्यानसंलोना महाघोरतपोङ्किताः ॥१५॥ प्रवर्तकागुणवद्धा अन्ये वा संयतवजाः । सुमव्यर्वन्विताः पूज्या दृश्यन्तेऽत्रपवे पदै ॥१५७।। इत्याद्या जिनयोगोन्द्रा निर्ग्रन्थाः स्युरनेकशः । मोक्षमार्ग स्थिता धीरा न स्वप्नेऽपि कुलिङ्गिनः ॥१५८|| अपूर्वाणि सर्वाणि पठभन्ते यत्र योगिभिः । धूयन्ते श्रावकैनित्यं न कुशास्त्राणि जातुषिम् ।।१५६॥ अहिंसालक्षणो धर्मः शाश्वती वर्ततेऽनिशम् । सागारयमिनां द्वधा स्वर्मुक्तिसुखसाधकः ॥१६०।। व्रतशीलोपवासाजिनप्रणीत अजितः । न धुर्तजल्पितश्चान्यो हिसोत्थो दुर्गतिप्रदः ॥१६१॥ वैश्याश्चक्षत्रियाः शूद्रा इति वर्णत्रयान्विता । प्रजा भद्रा विवेकज्ञा जिनधर्मपरायणा ॥१२॥ न्यायमार्गरता नित्यं क्सद्वृत्ताधलंकृता । कुमार्गगा द्विजा नात्र न दुर्मतोत्थर्षियः ॥१६३॥ जैनसङ्घादिभेदो न पाखण्डदर्शनानि न । न मतान्तर एकोपि ह्य के जिनमतं विना ।।१६४॥ बहत्येवानिशं मोक्षमार्गोऽत्रानन्तसौख्यदः । रत्नत्रयात्मकः सत्यो जिनेन्द्रोक्तो महात्मनाम् ॥१६॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy