SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १४० ] सिद्धान्तसार दीपक प्रथ महानदीनां परिवारनदीसंख्या प्रोच्यते : गङ्गासिन्ध्वोः प्रत्येक परिवार नद्यश्च चतुर्दशसहस्रागि भवन्ति। रोहित रोहितास्थयोरष्टाविंशतिसहस्राणि च । हरितरिकान्तयो। पृथक् पृथक् परिवारनद्यः षट् पञ्चाश सहस्राणि भवेयुः । सीतायाः परिवारनाश्चतुरशीतिसहस्राणि, तथासीतोदायाश्च । नारोनरकान्तयोः प्रत्येक परिवारनद्यः षट्पञ्चाशत्सहस्राणि । स्वर्णरूप्यालयोरष्टाविंशति सहस्राणि । रक्तायाः परिवारनद्यः चतुर्दशसहस्रारिण, रक्तोदायाश्च । पूर्वापर विदेहस्थ द्वादश विभङ्गानदो रहित चतुःषष्टि मूलनदीनां प्रत्येक प्रत्येक चतुर्दश चतुर्दश सहस्र परिवारनद्यो भवन्ति । सर्वा मेलिताः परिवार नद्योऽष्टलक्षषण्णवतिसहस्राणि भवन्ति । द्वादश विभङ्गानाम् एका एका नदी प्रति अष्टाविंशति-अष्टाविंशति सहस्रारण परिवारनद्यो भवन्ति । सः परिवारनद्यः पिण्डीकृताः त्रिलक्ष षट् विशःसहस्राः । समस्त विदेहस्थ सोतादि सर्वनदीनां परिवारनद्यः चतुर्दशलक्षाणि । गङ्गादि षण्णां नदीनां एकत्रीकृताः सर्वाः परिवारनद्यः एकलक्षषण्णवति सहस्राणि । नार्यादिशेषनदीनां चैकलक्ष षण्णवति सहस्राणि भवन्ति । चतुर्दशगङ्गावयः, द्वादशविभङ्गानद्यः, चतुःषष्टि विदेहजा गङ्गादयः समस्तक्षेत्राणां नवनिर्मूलनद्यः । एताः एकत्रापरा डोकृताः समस्तानद्यः जम्बूद्वीपे सप्तदशलक्ष-द्विनवतिसहस्रनबति प्रमा: ज्ञातव्या । एतत्पञ्चभिर्गुणिताः नरलोके सर्वा नद्यः ८६६०४५० भवन्ति ।। अव महानदियों के परिवार नदियों को संख्या कहते हैं : गङ्गा नदी को (पूर्व दिशा सम्बन्धी ढाई म्लेच्छ खण्डों से ग्रहण की हुई) १४००० परिवार नदियां और सिन्धुनदी की (पश्चिम हाई म्लेच्छ खण्डों की) १४००७ परिवार नदियां हैं। रोहित नदी की (पूर्व जघन्यभोगभूमि सम्बन्धी) २८००० और रोहितास्या की (पश्चिम जघन्यभोगभूमि सम्बन्धी) २८.०० परिवार नदियों हैं । हरित् नदी की (पूर्व मध्यम भोग भूमि सम्बन्धी) ५६००० परिवार नदियां और हरिकान्ता नदी की (पश्चिम मध्यम भोग भूमि सम्बन्धी) ५६००० परिवार नदियां हैं। सीता महानदी की (उत्तर कुरु अर्थात् पूर्व उत्तम भोग भूमि सम्बन्धी ८४००० और सीतोदा महानदी की (देवकुरु अर्थात् पश्चिम उत्तम भोग भूमि सम्बाधी) ८४००० परिवार नदियां है । नारी नदी की ५६००० और नरकान्ता को ५६००० परिवार नदियां हैं। सुवर्णकूला की २८००० और रूप्यकला की २८००० परिवार नदियां हैं। इसी प्रकार रक्ता नदी की १४००० हजार और रक्तोदा नदी की भी १४.०० परिवार नदियां हैं। पूर्व पश्चिम विदेह में १२ विभङ्गा नदियां और (३२ क्षेत्र सम्बन्धी) ६४ गङ्गा-सिन्धु नदियां हैं । इनमें से १२ विभङ्गा को छोड़कर ६४ गङ्गा-सिन्धु नदियों में प्रत्येक को परिवार नदियां चौदहचौदह हजार हैं, तथा इन सब का एकत्रित योग कर लेने पर ६४ मूल नदियों की परिवार संख्या (१४०००४ ६४)=८६६७०० अर्थात् पाठ लाख ६६ हजार होती है। १२ विभङ्गा नदियों में से
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy