SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १० ] सिद्धान्तसार दीपक का विस्तार है । इन सबको जोड़ लेने पर सम्पूर्ण क्षेत्र और सम्पूर्ण कुलाघलों को सम्पूर्ण शलाकाओं का प्रमाण (१+२+४+++१६+३२+ ६४+३२ + १६+६+४+२+१) = १६० होता है। अब क्षेत्र एवं कुलाचलों का विस्तार कहते हैं: योजनानां च षड्विशत्यग्रपञ्चशतान्यपि । एकोनविंशभागानां कृतानां योजनस्य वै ।।२८॥ षटमामा इति विष्कम्भो भरतस्य भवेत्ततः । द्विगुणः पर्वतस्येति द्विगुणो द्विगुणोऽपरः ।।२६।। व्यासो विवेहपर्यन्तं ततो नीलादिषु क्रमात् । पूर्वोक्त विधि हान्यरावतान्तं विस्तरो मतः ॥३०॥ क्षेत्राच्चतुर्गुणं क्षेत्रमदरद्रिश्चतुर्गुणम् । भरतादि विदेहान्तं नीलादौ चतुराहृतम् ॥३१॥ अर्थः-भरतक्षेत्र का विष्कम्भ ५२६ योजन प्रमाण है । हिमवन् पर्वत का इससे दुगुणा है, इस प्रकार विदेह क्षेत्र पर्यन्त प्रत्येक क्षेत्र एवं पर्वत का विष्कम्भ क्रमशः दुगुणा दुगुणा होता गया है, और नील पर्वत से ऐराबत क्षेत्र पर्यन्त इसी क्रम से हानि होती गई है। भरतक्षेत्र से विदेह क्षेत्र पर्यन्त प्रत्येक क्षेत्र से क्षेत्र का विष्कम्भ चौगुना है और प्रत्येक पर्वत से पर्वत का चौगुना है । इसके प्रागे नीलादि पर्वतों एवं रम्यक प्रादि क्षेत्रों का पूर्वोक्त क्रम से ही चौगुना चौगुना होन होता गया है ।।२८-३१।। __ अस्य विशेषव्याख्यान मुच्यते:-भरतस्य विष्कम्भः योजनानां षड्विशत्यग्रपञ्चशतानि योजनस्यत्रोनविंशतिभागीकृतस्य कला: पट् । हिमवतश्च द्विपञ्चाशदधिकदशशतानि कला द्वादश । हैमवतस्य पञ्चाधिककविंशतिशतानि कलाः पञ्च । महाहिमवतः दशाधिकद्विचत्वारिंशच्छतानि कला दश । हरिवर्षस्याष्टसहरावतुःशकविंशतिरेका कला । निषधस्य प्रोडशसहस्राष्टशतद्विचत्वारिंशद् द्वे कले । विदेहस्य व्यासः त्रयस्त्रिंशत्सहस्रषट्शतचतुरशीति योजनानि चतस्रः कलाः। नीलस्य पोडशसहस्राष्टशतद्विचत्वारिंशत् द्वे कले । रम्यकस्वाष्टसहस्रचतुःशतकविशतिरेका कला । रुक्मिणः चतुःसहस्र द्विशतदशयोजनानि कला दश । हरण्यवतस्य पञ्चाकविंशतिशतानि कलाः पञ्च । शिखरिणः द्विपञ्चाशदधिकदशशतानि कला द्वादश । ऐरावतस्य विस्तारः षद्विशत्यधिकपञ्चशतयोजनानि, योजनकोनविशतिभागानां षट्कलाश्च । एवमेकत्रीकृते जम्बूद्वीपस्य व्यासः योजनानां लक्षकं स्यात् । उपर्युक्त गद्य भाग का सम्पूर्ण अर्थ निम्नाङ्कित तालिका में निहित है ।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy