________________
मेरम्भूतस्य बचमा सम्मव इति, तद्यथा-- खलु वयं अस्नुमः प्रवज्यां गृहीतुं, किन्तु वयं चतुर्दश्यष्टमीपूर्णमासीषु सम्पूर्ण ॥
लयन्तो विहरिष्यामस्तथा स्थलग्राणातिपातम्चावादादत्तमैथनपरिग्रह प्रत्यारुयास्यामो द्विविध'मिति कृतकारितप्रकारद्वयेन, अनुमतेः श्रावस्याप्रतिषिद्धत्वाचा 'त्रिविधेन' मनसा वाचा कायेन च तथा 'मा' इति रिपेये, खरु निशि औपष्टपथ पवनपाचनादिकं मम मा कार्टी, तथा परेण मा कारयत तत्राऽनुमतावपि सर्वथा । यदमम्मवि तत्प्रत्याख्यास्यामः, ते एवं कृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्ता अपीत्वा अस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्याऽस्माऽवतीर्य सम्पक पौषधं गृहीत्वा कालं कृतवन्तस्ते तथा प्रकारेण कृतकालाः सन्तः सम्यकृतकाला || उच्यन्ते ? किंश असम्यक् ? कथं च वक्तव्यं स्यात् । इत्येवं पृष्टर्निग्रन्थैरवश्यभेत्रं वक्तव्यं स्यात्-सम्यकालगता इति एवं च || कालगतानामवश्यं भावी देवलोकेषुत्पादस्तदुत्पन्नाश्च ते असा एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति ।। एवं च बहवो जीवाः येषां श्रावकस्य प्रत्याख्यानं स्यात् , ते स्तोका येषु विषये न प्रत्याख्यानं, एवं श्रावस्य महतनस. कायाद्विरतिरस्ति, त्रसरक्षणे महान् यत्नः श्रावकस्य विराधनायाश्च विरतिः। एवंविधस्य श्रावकस्य मवद्भिरुच्यते-नास्ति म कोऽपि पर्यायो यत्र श्रावकस्य प्राणातिपातप्रत्यारूयानं स्यात्, एतद्भवदचो न न्यायोपपत्रमिति । पुनरन्पया थावकोद्देशेन प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह--
+" साहारशरीरसरकारनवर्याब्यापाररूपम्" इति वृत्तिकाराः।