________________
पुरिसरस य कम्म० जात्र मेहुणवत्तिए नामं संजोगे समुत्पज्जति, ते दुहओ सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिस [ ताए ]जाव विउति । ते जीवा माऊए उयं पिउसुकं, एवं जहा मस्साणं जाव इथि गया जणयंति पुरिसंषि नपुंसगंपि, ते जीवा डहरा समाणा माउणो खीरं सप्पि आहारिति । आणुपुत्रेणं बुढा वणस्सतिकायं तस्थावरे य पाणे, ते जीवा आधारित पुढावे - सरीरं जाव संत, अवरे वि य णं तेर्सि नाणाविद्दाणं चउप्पयथलचरपर्चिदियतिरिक्खजोणियाणं एगखुराणं जाव सणफयाणं सरीरा नाणावपणा जावमक्खायं ।
व्याख्या - अथापरमेतत्तीर्थ करैराख्यातं नानाविधानां चतुष्पदानां तद्यथा- एकखुराणामश्वानां द्विखुराणां गोमहिष्यादीनां गण्डीपदानां हस्त्यादीनां सनखपदानां सिंहव्याघ्रादीनां तेषां यथावीजं यथाऽवकाशं जीवानामुत्पचिते बुद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं, यात्रत्कम्पमा भवन्तीति । साम्प्रतं उरःपरिसर्पानुद्दिश्याह
अहावरं पुरखायं नाणाविद्दाणं उरपरिसप्पाणं थलचरपंचिदियतिरिक्खजोणियाणं, तं जड़ाअहीणं अजगराणं असालिआणं महोरगाणं, तेलिं च णं [अहावीएणं ] अहावगासेणं इत्थीए जाव