________________
TE
अणारिएहिं कज्जति, ततो वि अप्पडिविरया जावजीवाए__व्याख्या-ते अनार्याः स्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामपि एवमेवोपदेशं ददति । तत्र हननं दण्डा- | दिभिस्तत्कारयन्ति । तथा छिन्धि कर्णादिकं, भिन्दि शूलादिना 'विककाः ' प्राणिनां चर्मापनेतार; अत एव लोहितागाया, तथा [चण्ड । 'रौद्रा'निस्त्रिंशाः, क्षुद्राः क्षुद्रकर्मकारित्वात् , तथा साहसिकाः असमीक्षितकारित्वात् , तथोत्कृश्नत्रश्चन । मायानिकृतिकटकपटादिभिः सहातिसम्प्रयोगो-गाय, तेन बहुलास्तस्प्रचुगः, एते चोत्कश्चनादयो मायापर्याया, इन्द्रशका. दिवत् कथश्चिक्रियाभेदेऽपि द्रष्टव्याः +। तथा दुःशीलाश्चिरम्पचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानु यदारुणस्वभावा इत्यर्थः । तथा दुष्टयताः माँसाभक्षणव्रतकालसमाप्तौ प्रभूतवरमयोपधातेन माँसप्रदान, अन्यदपि नक्तभोजनादिकं दृष्टयतमिति, तथा दुःखेन प्रत्यानन्यन्ते [हर्ष प्राप्यन्ते] दुष्प्रत्यानन्दा, दुराराध्या इत्यर्थः, उसकारेऽपि दोषमेव गृह्णन्ति, यत एवमतोऽमा. धवस्ते, पापकर्म कारित्वात् , तथा यावजीवत्या सर्वस्मादपि प्राणातिपातादविरताः, लोकनिन्दनीयात् स्त्रीहत्याबालमाह्मणऋषिघातादेरप्याविरता, एवं मृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेष कलहाभ्याख्यानपैशून्पपरपरिवादरत्य__ + " सत्र शूलाधारोपणार्थमूल कुञ्चनमुत्कुल नं। वसनं-प्रतारणं, यथाऽभयकुमारः प्रद्योतगणिकाभिर्धर्मत्रश्चनया वद्धितः । माया-वचनबुद्धिः, प्रायो वणिजामिव । निकृतिस्तु बकवृत्त्या देशभाषा विविपर्यय करणं । कुटं तुलामानादेन्यूनाधिककरणं । कपरयथाऽऽषाभूतिना वेषपराच्याऽऽचार्योपाध्यायसवाट कारमार्थ वारंवार मोदका लब्धाः ।" इति हर्ष ।