________________
- उक्तश्च-आयुःकल्लोललोल कतिपयदिवसस्थायिनी यौवनश्रीनाःसंकल्पकल्पा धनसमयतडिदिनमा भोगपूराः।
द कण्ठाश्लेषोपगूढं तदपि चनचिरं यत्मियामिाप्रणीतं, सद्धर्मासक्तचित्ता भवत भवभयाम्भोधिपारं सरीतुम् २९६ II इथं कैश्चिदस्य कायस्प कुलटास्त्रीमिरुपमा दीयते, यतोऽवसाने-परीक्षाबसरेऽयं कायः प्रेमनिर्वाई न करोति, तश्वतोऽयं | Bा विश्वासपात्रं न वर्तते । अस्य परितः मांसास्कर्दमेनेयमस्थिमितिः स्थापिताऽस्ति । अत्र नखगवाधा जटिशाः सन्ति, कच | तृणैश्चाऽऽछादितोऽस्ति । अस्मिन् कायनिकाये निरन्तरं भोजनमारो श्रियते, तथापि स रिक्तस्य रिक्त एवावशिष्यते । चासो-1 | च्छ्यासस्तंभो देहगृहस्य मूलाधारो पर्वते । स्नानविलेपनादिमिः सदा संस्कृतोऽपि स पूर्ण काले क्षणमात्रार्थमपि स्थातुं न शक्नोति । ____ अत उक्तम्-अमेध्यपूर्ण कृमिजालसंकुले, स्वभापन्धिनि शोधनि
कलेवरे मूत्रपुरीषभाजने, रमन्ति मूला विरमन्ति पण्डिताः ।। ३०॥ ईगस्थिरकायकर्गलनावाऽयं भवसागरः कथं प्रियेत ? अनेन शरीरेणाऽस्माकं सांसारिकजन्तूनां मिलनमत्र जगति न जाने कतिपययो जातम्, परं किमपि कुत्रापि लाभदायकमधुनापर्यन्तं फलं न लब्धम् । यथा-प्रथिलाया: स्त्रियाः शीर्षस्थो घटोऽस्थिरस्तिष्ठति, । तथैवतज्जगदप्यस्थिरं वर्तते। इतोऽन्यदत्र जगति पूर्वपुण्यप्रमाषेण प्राणिनो विविधमुधोग कृत्वा मणिमाणिक्यधनधान्यान्यस्खीपुत्रादीदलभन्ते, परमेते सर्वेऽत्रैव तिष्ठन्ति, अयं जीवश्वाऽसहाय एव रिक्तहस्तः परभवमेति । एतेष्वेकमपि वस्तु तेन साकं कदापि नानुपाति । । संसारस्येमां क्षणभंगुरामवस्था विलोक्य मम मनस्तस्मादत्युदासीनमस्ति । अथाद्धमत्र संसारेऽस्थित्वा मोक्षदायि चारित्रं ग्रहीतुमिच्छामि।