________________
३४२
षाण्मासिकी रत्नवृष्टिं चकार प्रभदोद्गमात् 1 ज्येष्ठकृष्णदशम्यां सा जयश्यामा नृपप्रिया ||२२|| प्रसुप्तहर्मुखे स्वप्नान् षोडशैक्षत् तान् शुभान् । स्वप्नान्ते सिन्धुरं वक्त्रे प्रविशन्तं मदोद्धतम् ||२३|| संवीक्ष्योन्मील्य नयने प्रबुद्धाथ समुत्थिता । मुखं प्रक्षाल्य विधिवत्सुगन्धितजलेन सा ।।२४।। पत्युस्समीपमगमत्तान् स्वप्नान् सम्प्रभाषितुम् । आगच्छ सादरं तेनेत्युक्ता तत्रोपविश्य सा ।। २५ ।। स्वप्नान्निवेद्य चापृच्छत् फलं तेषां सुविस्मिता । श्रुतस्वप्नो महीपालः सुखाश्रुकलितेक्षणः ||२६|| दर्जी ग्राह श्रुष्णु प्राने! गर्भे गतिः । नूनं समागतस्तेन सत्पुत्रा त्यं भविष्यसि ।।२७ ।।
अन्वयार्थ
तस्य = उस राजा की, जयश्यामाभिधा = जयश्यामा नाम की. लोके = लोक में, अतिविश्रुता = अत्यधिक प्रसिद्ध, राज्ञी = रानी: (आसीत् थी), तत्र = उस रानी के गर्भ में, तस्य = उस, देवस्य अहमिन्द्र का अवतारः = अवतरण, भविष्यति = होगा, (इति - ऐसा ) वै = जानकर, असौ - उस, सौधर्मेन्द्रः
=
=
=
=
=
कुबेर को, समादिशत् - आदेश दिया, इन्द्राज्ञप्तः इन्द्र से आज्ञा प्राप्त, सः = उस, यक्षेन्द्रः यक्षों के स्वामी कुबेर ने, उत्तमे = उत्तम, क्षितीशागारे = राजा के घर में, प्रमदोद्गमात् = हर्ष के उद्गम से षाण्मासिकीं छह महिने तक होने वाली, रत्नवृष्टिं रत्नों की वर्षा को चकार = किया, ज्येष्ठकृष्णदशम्यां जेठ बदी दशमी के दिन नृपप्रिया = राजा की रानी, सा उस जयश्यामा जयश्यामा ने, प्रसुप्ता = सोते हुये, अर्हमुखे = प्रभातबेला में, षोडश = सोलह तान् = उन, शुभान् - शुभ स्वप्नान् = स्वप्नों को, ऐक्षत् = देखा, स्वप्नान्ते = स्वप्न देखने के अन्त में, वक्त्रे = अपने मुख में, प्रविशन्तं = प्रवेश करते हुये, मदोद्धतम्
=
=
=
==
श्री सम्मेदशिखर माहात्म्य
=
-
निश्चय से, बुद्ध्वा सौधर्म इन्द्र ने, धनेशं
=