________________
सप्तम
अन्वयार्थ च और एकमासावशिष्टायुः
-
-
२१३
पर्वत
= एक माह मात्र अवशिष्ट आयु वाले वह सम्मेदाव्याचलोपरि = समेत के ऊपर प्रभासनाम्नि = प्रभास नामक सत्कूटे = प्रशंसनीय टोंक- कूट पर, नादं दिव्यध्वनि को, संहृत्य = समेटकर अर्थात् रोककर संस्थितः स्थित हो गये।
-
श्लोकार्थ और जब केवल एक माह ही आयु शेष रही तो वे भगवान् सम्मेदशिखर नामक पर्वत के प्रभास कूट पर दिव्यध्वनि को रोककर स्थित हो गये ।
शुक्लध्यानधरस्तत्र फाल्गुने चाऽसिते दले । सप्तम्यामनुराधोडुसंयुतायां स ईश्वरः ||६० || प्रतिमायोगमाश्रित्य
I
कैवल्यपदमाप्तवान् |
शुक्लध्यानोग्रवहिनना सर्वकर्मक्षयं कृत्या सहस्रमुनिभिस्साध् ||६१|| अखण्ड सौख्यसंयुक्तं एकोनपञ्चाशत्कोटिकोट्य: पश्चादमुष्य वै ।।६२।। कोट्यशीतिचतुः प्रोक्ता द्विसप्ततियुल्लक्षकः । सहस्रसप्तकं तद्वद् द्विचत्वारिंशदुत्तरा ।। ६३ ।। सप्तशत्युग्रतपसा च बहुसंख्या प्रमाणिता । क्षपक श्रेणिमाश्रित्य शुक्लध्यानोग्रवनिना । । ६४ । । प्रभासकूटाच्च मुनयो धीतिकर्मसंक्षयाल्लघु । सम्प्राप्य केवलज्ञानं तस्मात्सिद्धालयं गताः । ६५।। अन्ययार्थ च = और तत्र वहाँ सम्मेदशिखर पर शुक्लध्यानधरः = शुक्लध्यान को धारण करने वाले सः = उन ईश्वरः केवलज्ञानी भगवान ने फाल्गुने = फाल्गुन में, असिते अश्वेत अर्थात् कृष्ण, दले पक्ष में, अनुराधो डुसंयुतायां अनुराधा नक्षत्र से युक्त, सप्तम्यां सप्तमी के दिन, प्रतिमायोगम् = प्रतिमायोग का आश्रित्य = आश्रय लेकर, शुक्लध्यानोग्रवहिनना शुक्लध्यान रूपी उग्र वहिन से, सर्वकर्मक्षयं = सारे कर्मों का क्षय करके, सहस्रमुनिभिः = एक हजार मुनियों के सार्धं = साथ, अखण्डसौख्यसंयुक्तं =
=
=
-
=
=