________________
१७c.
श्री सम्मेदशिखर माहात्म्य
मायाशक्तितो देवं मात्राज्ञातं शचीकरात् । गतो मेरुं जयनिर्घोषमुच्चरन् ||४०|| सहस्रकैः ।
क्षीरसिन्धुजलापूर्णैश्चाष्टोत्तर
हेमकुम्भैः प्रभुं तत्रास्नापयद् भक्तितोऽर्चयत् ||४१ ।। वस्त्रालङ्करणैर्दिव्यैः पश्चादाभूष्य तं प्रभुम् । वेश्मनि ।। ४२ ।।
पुनः समानयामास महाराजस्य आरोपितं सिंहपीठे पुनः संपूज्य तत्र तम् । विधाय ताण्डवं चित्रं भूपाद्यन्तर्वशीकरम् ।।४३।। तस्य पद्मप्रभाभिख्यां कृत्वा मात्रे समर्प्य च । अशेषदेवतैः सार्धं जगाम स्वाममरावतीम् ||४४ ॥ ।
स
समादाय
अन्वयार्थ
मायाशक्तितः = मायामयी शक्ति के कारण, मात्रा = माता द्वारा, अज्ञानं = नहीं जाने गये, देवं प्रभु को शचीकरात् इन्द्राणी के हाथ से, समादाय
=
लेकर, सः = वह इन्द्र,
जयनिर्घोषमुच्चरन् = जय जयकार की घोषणा करता हुआ.
वहाँ.
=
= गया. तत्र =
=
-
=
=
=
=
·
मे मेरू पर्वत पर गतः अष्टोत्तरसहस्रकैः = एक हजार आठ, क्षीरसिन्धुजलापूर्णैः = क्षीर सागर के जल से परिपूर्ण, हेमकुम्णैः स्वर्णकलशों से, प्रभुं प्रभु को अस्नापयत् - नहलाया, च = और भक्तितः = भक्ति से अर्चयत् = अर्चना की, पश्चात् फिर, दिव्यैः = दिव्य, वस्त्रालङ्करणैः वस्त्रों और आभूषणों से, तं = उन, प्रभुं शिशु तीर्थङ्कर को आभूष्य अलङ्कृत करके. पुनः फिर से, महाराजस्य = महाराज के वेश्मनि = महल में, समानयामास ले आया, तत्र = वहाँ, सिंहपीदे सिंहपीठ पर आरोपितं = आरोपित किये गये, तं = प्रभु को पुनः = फिर से संपूज्य = अच्छी तरह से पूजकर, भूपाद्यन्तर्वशीकरं = भूपादि के अन्तर्मन को वश में करने वाला, चित्रं आश्चर्यकारी, ताण्डवं = ताण्डव नृत्य को. विधाय = करके, तस्य उन शिशु प्रभु का, पद्मप्रभाभिख्यां = पद्मप्रभ ऐसा नामकरण, कृत्वा = करके, च = और, मात्रे = माता के लिये, समर्प्य समर्पित कर या देकर, अशेषदेवतैः
=
=
=
=
=
=