________________
पञ्चमोऽध्यायः तीर्थकरः पञ्चमो सः स्मराणान्समनिनः ।
वन्दे सुमतिनाथं तं सुमतिध्येयमीश्वरम् ||१|| अन्वयार्थ – यः = जो, स्मरणात् = स्मरण करने से, सुमतिप्रदः =
सुमतिप्रदान करने वाले, पञ्चमः = पांचवें, तीर्थंकर: = तीर्थकर, (वर्तते = है). (अहं = मैं कवि), तं = उन, सुमतिध्येयम् = सुमति द्वारा ध्यान किये जाने योग्य, ईश्वरं = तीर्थंकर भगवान्. सुमतिनाथं = सुमतिनाथ को, वन्दे =
प्रणाम करता हूं। श्लोकार्थ – जो स्मरण करने से सुमति प्रदान करने वाले पंचम तीर्थकर
हैं मैं सुमति द्वारा ध्याये जाने योग्य उन तीर्थकर सुमतिनाथ
को प्रणाम करता हूं। सर्वातिशयसम्पन्नमय्ययं श्रीनिकेतनम् ।
सुमत्याप्त्यै सदा वन्दे सुमति कोकलाञ्छनम् ।।२।। अन्वयार्थ – (अहं = मैं), सुमत्याप्त्यै = सुबुद्धि की प्राप्ति के लिये,
सर्वातिशयसम्पन्नम् = सभी प्रकार के अतिशयों से पूर्ण, अव्ययम् = अविनश्वर, श्रीनिकेतनम् = केवलज्ञानादि लक्ष्मी के धाम, कोकलाञ्छनम् = चकवा-चकवी के चिन्ह वाले, सुमतिं = सुमतिनाथ को. सदा = हमेशा, वन्दे = प्रणाम करता
श्लोकार्थ - मैं सुबुद्धि की प्राप्ति के लिये, सभी प्रकार के अतिशयों से
पूर्ण, अविनश्वर, केवलज्ञानादि लक्ष्मी के धाम और चकवा-चकवी
के चिन्ह वाले सुमतिनाथ भगवान् को सदा प्रणाम करता हूं। नमस्तुभ्यं भगवते त्रैलोक्यगुरवे नमः।
नमो भव्यानन्दकत्रे सुमतिप्रभवे नमः ।।३।। अन्वयार्थ -- तुभ्यं भगवते = भगवान तुम्हारे लिये, नमः = नमस्कार,