________________
+
5
도 55 5 55 5 5 K
+
+
आसि मम पुत्वमेदं अहमेदं चावि पुवकालसि । होहिदि पुणोवि मज्झं अहमेदं चावि होस्सामि॥२२॥ एयत्त असंमृदं आदवियप्पं करेदि संमूढो। भूदत्थं जाणंतो ण करेदि दु तं असंमूढो ॥२२॥
अहमेतदेतदहमेतस्यास्मि ममैतत् । अन्यद्यत्परद्रव्यं सचित्ताचित्तमिजं वा ॥२०॥ आसीन्मम पूर्वमेतदेतत् अहमिदं च पूर्वकाले । भविष्यति पुनरपि मम अहमिदं चैव पुनर्भविष्यामि ॥२१॥ एतत्वसद्भूतमात्मविकल्पं करोति संमूढः ।
भूतार्थं जानन करोति तु तमसंमूढः ॥२२॥ 1 परिणामस्य कर्ता भवति । णिच्छ पदो-अशुद्धनिश्चयनयेन अशुद्धभावानां शुद्वनिश्चयनयेन शुद्धभावानां कति भावानां
परिणमनमेव क त्वं । ववहारा-अनुपचरितासद्भूतव्यवहारनयात्, पोग्गलकम्माण-पुद्गलद्रव्यकर्मादीनां, कर्तारं कचेति । कर्तारं इति कर्मपदं कत्तेति कथं भवतीति चेत् प्राकृते क्वापि कारकव्यभिचारोलिंगव्यभिचारश्च । अत्र रागादीनां । जीवः कति भणितं ते च संसारकारणं रातः संसारभयभीतेन मोक्षाधिना समस्तरागादिविभावरहिते शुद्धद्रव्यगुमपर्याये स्वरूपे निज परमात्मनि भावना कर्तव्येत्यभिप्रायः । एवं स्वतंत्रव्याख्यानमुखत्वेन तृतीयस्थले गाथात्रयं गतं । अथ यथा- " कोप्यप्रतिवुद्धः अग्निरिंधनं भवति इंधनमग्निर्भवति अग्निरिवनमासीत् इंधनमग्निरासीत् अग्निरिंधनं भविष्यति इंधनम- .. निर्भविष्यतीति वदति तथा यः कालत्रयेपि देहरागादिपरद्रव्यमात्मनि योजयति सोऽप्रतिबुद्धो पहिरात्मा मिथ्याज्ञानी ।
भवतीति प्ररूपयति । म अर्थ—यह आत्मा निश्चयनपसे जिन भावोंको करता है उनका कर्ता होता है और व्यवहार- +नयसे पुद्गलकर्मोका कर्त्ता होता है।
+
+
卐
R+F