SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 卐 फ ५६ समस्त लोकालोकका जाननहारा ऐसा स्वभावकूं प्रगट करें है । जाते ज्ञानमें भेद तो कर्मसंयोग' बमय है, शुद्धनयमें कर्म गौण हैं । बहुरि कैसा प्रगट करे है ? आदि अंतकरि रहित, जो कछू हू आदि 45 लेकर कार्ते भया नाहीं तथा कबहूं काहूकरि जाका विनाश नाहीं ऐसा पारिणामिक भावकू अगट करे है । बहुरि कैसा प्रगट करे है ? एक है, सर्व भेदभावतें द्वैतभाव रहित एकाकार है, क बहुरि विलय भये हैं समस्त सल्प अ विकल्प समूह जायें । सङ्कल्प तो द्रव्यकर्म, भावकर्म, नौकर्म आदि द्रव्यनिविषै आपा कल्पै सो लेणे अर विकल्प जे ज्ञेयनिके भेदतें ज्ञानमें भेद क फ दिखे ते लेणे । ऐसा शुद्धनव प्रकाशरूप होय है । सो इस शुद्धनयकूं गाथासूत्रकरि कहे हैं । गाथा卐 जो पस्सदि अप्पाणं अवद्धपुढं अणण्णयं णियदं । 卐 अविसेसम संजुत्तं तं सुद्धणयं वियाणीहि || १४ || 卐 卐 यः पश्यति आत्मानं अस्पृष्टमनन्यकं नियतं । अविशेषसंयुक्तं तं शुद्धन विजानीहि ॥ १४ ॥ 卐 फ्र आत्मख्यातिः– या खल्वबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेत्रस्यासंयुक्तस्य चात्मनोऽनुभूतिः स शुद्धयः सत्यातुफ 5 भूतिरात्मैवेत्यात्मैकएव प्रद्योतते कथं यथोदितस्यात्मनोनुभूतिरिति चेद्वद्धस्पृष्टत्वादीनामभूतार्थत्वात्तथाहि - यथा खलु विसिनीपत्रस्प सलिलनिमभस्य सलिलस्पृष्टवपर्यायेषानुभूयमानतायां सलिलम्पृष्टस्वार्थमध्येकांततः सलिलास्पृश्यं विसि 5 नीपत्रस्वभावमुपेत्यानुभूयमानतायामभूतार्थं । तथात्मनोनादिवद्धस्पृष्टत्त्वपर्यायेणानुभूयमानतायां बद्धस्पृष्टत्वं भूतार्थमप्येकांतलः 卐 पुद्गलास्पृश्यमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थं । यथा च मृत्तिकायाः कस्ककरीरकर्करी कपालादिपर्यावेणानुभूयमा5 नतायामन्यत्वं भूतार्थमपि सर्वतोप्यस्खलंतमकं मृत्तिकास्वभावमुपेत्यानुभूयमानतायामभूतार्थं तथात्मनो नारकादिपर्यायणानुभूयमानतायामन्यस्त्रं भूतार्थमपि सर्वतोप्यस्खलंतमेकमात्मस्वभावसुपत्यानुभूयमानतायामभूतार्थं । तथा च वारि5 द्विहानिपर्यायेणानुभूयमानतायामनियतत्वं भूतार्थमपि नित्यव्यवस्थितं वारिधिस्वभावमुपेत्यानु भूयमानतायामभूतार्थं तथात्मनो वृद्धिहानिपर्यायेणानुभूयमानतायामनियतत्वं भूतार्थमपि नित्यव्यवस्थितमात्मस्वभावमुपत्यानुभूयमानताया5 मभूताथ । यया च कांचनस्य स्निग्धपीतगुरुत्वादिपर्यायेणानुभयमानतायां विशेषत्वं भूतार्थमपि प्रत्यस्तमितसमस्तविशेष 5
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy