________________
卐
फ्र
फ्रफ़ फफफफफ
卐
卐
अनुष्टुप्छन्दः
एवं ज्ञानस्य शुद्धस्य देंड एव न विद्यते । ततो देहमयं ज्ञातुर्न लिंग मोक्षकारणम् ||४५ ||
अर्थ - एवं कहिये पूर्वोक्तप्रकारकरि शुद्धज्ञानकै देह ही नाहीं विद्यमान है । तातें ज्ञाताके देहमय लिंग है, चिन्ह है, भेष है सो मोक्षका कारण नाहीं हैं। अत्र इस अर्थ गाथाकरि कहे। 卐 हैं
| गाथा
卐
卐
卐
फफफफफफफफफफ
卐
卐
पाखंडियलिंगाणि य हिलिंगाणिय बहुप्पयाराणि ।
वित्तुं वदंति मूढा लिंगमिण मोक्खमग्गोत्ति ॥१००॥
णय होदि मोक्खमग्गो लिंगं जं देहणिम्ममा अरिहा ।
卐
卐
लिंगं मुइत्तु दंसणणाणचरिताणि सेवति ॥ १०१ ॥ पाखंडिलिंगानि च गृहलिंगानि च बहुप्रकाराणि । गृहीत्वा वदति मूढा लिंगमिदं मोक्षमार्ग इति ॥ १०० ॥
卐
न तु भवति मोक्षमार्गो लिंगं यह हनैर्ममका अर्हतः ।
लिंगं मुक्त्वा दर्शनज्ञानचरित्राणि सेवते ॥ १०१ ॥
卐
आत्मख्यातिः --- केचिद् द्रव्यलिंगमज्ञानेन मोक्षमार्ग मन्यमानाः संतो मोहेन द्रव्यलिंगमेयोपाददते । तदप्यनुप-क
5 पन्नं सर्वेषामेव भगवतामर्हदं वानां शुद्धज्ञानमयत्ये सति द्रव्य लिंगाश्रयभूतशरीरममकारत्यागात् । तदाश्रितद्रव्यलिंगत्या
गेन दर्शनज्ञानचरित्राणां मोक्षमार्गत्वेनोपासनस्य दर्शनात् ।
卐
卐
अथैतदेव साधयति---
卐
अर्थ - पाखंडिलिंग बहुरि गृहिलिंग ऐसे बहुत प्रकार बाह्यलिंग हैं। तिनिकूं ग्रहणकरि मूढ
अज्ञानी जन ऐसें कहे हैं, यह लिंग है सो ही मोक्षका मार्ग है। आचार्य कहे हैं लिंग मोक्षका 5
मा
५