SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ य क 卐 फफफफफफफफ 卐 फ 卐 卐 卐 卐 卐 卐 卐 卐 卐 卐 IF अनुष्टुप्छन्दः व्यतिरिक्तं परद्रव्यादेवं ज्ञानमवस्थितं । कथमाहारकं तत्स्याद्येन देहोऽस्य शंकयते ॥ ४४ ॥ भावार्थ एवं कहिये पूर्वोक्त प्रकार परद्रव्यतें न्यारा ज्ञान अवस्थित भया ठहरया । सो ऐसा ज्ञान आंहारक कहिये कर्मनो कर्मरूप आहार करनेवाला कैसा होय ? अर जब आहारक तब या देही का कैसी करिये ? नाही करिये । अत्र इस अर्थकू गाथामैं कहे हैं। गाथा--- अत्ता जस्स अमुत्तो हु सो आहारओ हवदि एवं । आहारो खलु मुत्तो जह्मा सो पुग्गलमओ दु ॥९७॥ वि सक्कदि वित्तुं जेण सुचदे चेव जं परं दव्वं । सो कोविय तस्स गुणो पाउग्गिय विस्ससो वापि ॥९८ ॥ तहमा दु जो विसुद्धो वेदा सो व गिडदे किंचि । व विमुंचदि किंचिवि जीवाजीवाणदव्वाणं ॥ ९९ ॥ आत्मा यस्यामूर्ती न खलु स आहारको भवत्येवं । आहारः खलु मूर्ती यस्मात्स पुद्गलमस्तु ॥९७॥ नापि शक्यते गृहीतुं यन मुंचति चैव यत्परं द्रव्यं । फफफफफफफफफफफफफ 卐 卐 卐 卐 卐 卐 स कोऽपि च तस्य गुणो प्रायोगिको वैखसो वापि ॥ ९८ ॥ 卐 तस्मा यो विशुद्धचेतयिता स नैव गृह्णाति किंचित् । नैव विचति किंचिदपि जीवाजीवयोर्द्रव्ययोः ॥६६॥ 卐 आत्मख्यातिः ---ज्ञानं हि परद्रव्यं किंचिदपि न गृह्णाति न मुंचति प्रायोगिकगुणसामर्थ्यात् वैखसिकगुणसाम - 5
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy