________________
य
क
卐
फफफफफफफफ
卐
फ
卐
卐
卐
卐
卐
卐
卐
卐
卐
卐
IF
अनुष्टुप्छन्दः
व्यतिरिक्तं परद्रव्यादेवं ज्ञानमवस्थितं । कथमाहारकं तत्स्याद्येन देहोऽस्य शंकयते ॥ ४४ ॥
भावार्थ एवं कहिये पूर्वोक्त प्रकार परद्रव्यतें न्यारा ज्ञान अवस्थित भया ठहरया । सो
ऐसा ज्ञान आंहारक कहिये कर्मनो कर्मरूप आहार करनेवाला कैसा होय ? अर जब आहारक
तब या देही का कैसी करिये ? नाही करिये । अत्र इस अर्थकू गाथामैं कहे हैं।
गाथा---
अत्ता जस्स अमुत्तो हु सो आहारओ हवदि एवं । आहारो खलु मुत्तो जह्मा सो पुग्गलमओ दु ॥९७॥ वि सक्कदि वित्तुं जेण सुचदे चेव जं परं दव्वं ।
सो कोविय तस्स गुणो पाउग्गिय विस्ससो वापि ॥९८ ॥ तहमा दु जो विसुद्धो वेदा सो व गिडदे किंचि ।
व विमुंचदि किंचिवि जीवाजीवाणदव्वाणं ॥ ९९ ॥ आत्मा यस्यामूर्ती न खलु स आहारको भवत्येवं । आहारः खलु मूर्ती यस्मात्स पुद्गलमस्तु ॥९७॥
नापि शक्यते गृहीतुं यन मुंचति चैव यत्परं द्रव्यं ।
फफफफफफफफफफफफफ
卐
卐
卐
卐
卐
卐
स कोऽपि च तस्य गुणो प्रायोगिको वैखसो वापि ॥ ९८ ॥
卐
तस्मा यो विशुद्धचेतयिता स नैव गृह्णाति किंचित् । नैव विचति किंचिदपि जीवाजीवयोर्द्रव्ययोः ॥६६॥
卐
आत्मख्यातिः ---ज्ञानं हि परद्रव्यं किंचिदपि न गृह्णाति न मुंचति प्रायोगिकगुणसामर्थ्यात् वैखसिकगुणसाम - 5