SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ hhhhh भावार्थ-अतीतकालमें किये कर्मका गुणचास भंगरूप मिथ्याकार प्रतिक्रमणकरि ज्ञानी । ज्ञानस्वरूप आत्माविर्षे लीन होयं निरंतर अनुभव करें । ताका यह विधान है । मिथ्या कहनेका - प्रयोजन यह जो जैसे कोई पहलै धन कमाय घरमे धरथा था। पीछे तासू ममत्व छोइया । तब ताका भोगनेका अभिप्राय नाहीं । कमाया था जैसा न कमाया । तेसे कर्म वांध्या था, ताकू卐 म अहित जानि ममत्व छोडया। ताका फलमें लीन न होयगा, तब बांध्या तैसा न बांध्या मिथ्या - ही है । ऐसा जानना । ऐसा प्रतिकमणकल्प है । अब आलोचनाकल्प है। तहां संस्कृत टीका-: 卐 का पाठ ऐसा ___न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च बाचा च कायोन चंति १ न करोमि नऊ 卐 कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा गेति २ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजा- .. नामि वाचा च कायेन चेति ३ करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा कायेन चेति ४ न करोमि न म 卐 कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति ५ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा .. चेति ६ न करोमि न कारयामि न कुर्वतमप्यन्यं समनुजानामि कायेन चेति ७ न करोमि न कारयामि मनसा च वाचा । 卐च कायेन चंति ८ न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च वाचा च कायेन चेति , न कारयामि न कुर्वत- ।। मप्यन्यं समनुजानामि मनसा च याचा च कायेन चेति १० न करोमि न कारयामि मनसा च बाचा चेति ११ न । 卐 करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा च याचा चेति १२ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा + व काचा गेति १३ न करोमि न कारयामि मनसा च कायेन चति १४ न करोमि न कुर्वतमप्यन्यं समनुजानामि । 卐 मनसा च कायेन चेति १५ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा च कायेन चेति १६ न करोमि न कारयामि वाचा च कायेन चेति १७ न करानि न कुतमप्यन्यं समनुजानामि वाचा च कायेन चंति १८ न " ' कारयामि न कुर्वतमप्यन्यं समनुजानामि वाचा च कायेन चेति १६ न करोमि न कारयामि मनसा चंति २० न करोमि न कुर्वतमप्यन्यं समनुजानामि मनसा चेति २१ न कारयामि न कुर्वतमप्यन्यं समनुजानामि मनसा चति २२ न करोमि न कारयामि वाचा चेति २३ न करोमि न कुर्वतमप्यन्यं समनुजानामि वाचा चेति २४ न कार.' - यामि न कुर्वतमप्यन्य समनुजानामि वाचा चेति २५ न करोमि न कारयामि कायेन चंति २६ न करोमि न कुर्वतमप्यन्य समनुजानामि कायेन चेति २७ न कारयामि न कुर्वतमप्यन्य समनुजानामि कायेन चेति २८ न卐 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy