SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ॥ 5 ॥ ॥ जं सुहमसुहमुदिण्णं संपडिय अणेयवित्थरविसेसं । तं दोसं जो चेददि स खलु आलोयणं चेदा ॥७७॥ णिचं पच्चक्खाणं कुव्वदि णिचंपि जो पडिक्कमदि। शिवं आलोयदि सो हु चरित्तं हवदि चेदा ॥७८॥ कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेष । तस्मान्निवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥७५।। कर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । तस्मानिवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥७६॥ यच्छभमशुभमुदीर्ण संप्रति चानेकविस्तरविशेषं । तं दोषं चेतयते स खल्वालोचनं चेतयिता ॥७७।। नित्यं प्रत्याख्यानं करोति नित्यमपि यः प्रतिकामति । नित्यमालोचयति स खलु चरित्र भवति चेतयिता ॥७८॥ आत्मख्यातिः-य: सलु पुद्गलकर्मविपाकमवेभ्यो भावेम्यश्चेतयितात्मानं निवर्तयति स तत्कारणभूत पूर्वकर्म" + प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति । स एव वर्त मानकर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः, आलोचना भवति । एवमयं नित्यं प्रतिक्रामन्, नित्यं प्रत्याचक्षाणो ॐ नित्यमालोचयंश्च पूर्वकर्मकार्येभ्य उत्तरकर्मकरणेग्यो भावेभ्योत्यंत निवृत्तः, वर्तमानं कर्मविपाकमात्मनोऽत्यंतमेदेनो पलभमानः स्वस्मिभच खलु वानस्वभाव निरंतरचरणाचारित्रं भवति । चारित्रं तु भवन् स्वस्य ज्ञानमात्रस्य चेतनात् ॐ स्वयमेव शानचेतना भवतीति भावः । ___ अर्थ-पूर्व अतीतकालमें किये जे शुभ अशुभ ज्ञानावरण आदि अनेक प्रकार विस्तार .. 5 ॥ ॥ ॥ ॐ
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy