________________
॥
5
॥
॥
जं सुहमसुहमुदिण्णं संपडिय अणेयवित्थरविसेसं । तं दोसं जो चेददि स खलु आलोयणं चेदा ॥७७॥ णिचं पच्चक्खाणं कुव्वदि णिचंपि जो पडिक्कमदि। शिवं आलोयदि सो हु चरित्तं हवदि चेदा ॥७८॥
कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेष । तस्मान्निवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥७५।। कर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । तस्मानिवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥७६॥ यच्छभमशुभमुदीर्ण संप्रति चानेकविस्तरविशेषं । तं दोषं चेतयते स खल्वालोचनं चेतयिता ॥७७।। नित्यं प्रत्याख्यानं करोति नित्यमपि यः प्रतिकामति ।
नित्यमालोचयति स खलु चरित्र भवति चेतयिता ॥७८॥ आत्मख्यातिः-य: सलु पुद्गलकर्मविपाकमवेभ्यो भावेम्यश्चेतयितात्मानं निवर्तयति स तत्कारणभूत पूर्वकर्म" + प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति । स एव वर्त
मानकर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः, आलोचना भवति । एवमयं नित्यं प्रतिक्रामन्, नित्यं प्रत्याचक्षाणो ॐ नित्यमालोचयंश्च पूर्वकर्मकार्येभ्य उत्तरकर्मकरणेग्यो भावेभ्योत्यंत निवृत्तः, वर्तमानं कर्मविपाकमात्मनोऽत्यंतमेदेनो
पलभमानः स्वस्मिभच खलु वानस्वभाव निरंतरचरणाचारित्रं भवति । चारित्रं तु भवन् स्वस्य ज्ञानमात्रस्य चेतनात् ॐ स्वयमेव शानचेतना भवतीति भावः ।
___ अर्थ-पूर्व अतीतकालमें किये जे शुभ अशुभ ज्ञानावरण आदि अनेक प्रकार विस्तार ..
5
॥
॥
॥
ॐ