SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ F 5 卐 折 折 ++ $ 5 折 अहवा एसो जीवो पोग्गलदव्वस्स कुगदि मिच्छत्तं । तहमा पोग्गलदव्वं मिच्छादिट्ठी ण पुण जीवो ॥२२॥ अह जीवो पयडी विय पोग्गलदव्वं कुणंति मिच्छंत्तं । तहमा दोहि कयं तं दोण्णिवि भुंजंति तस्स फलं ॥२३॥ ॥ अह ण पयडी ण जीवो पोग्गलहलं रेदि पिछत्तं । तहमा पोग्गलदव्वं मिच्छत्तं तंतु ण हु मिच्छा ॥२४॥ मिथ्यात्वं यदि प्रकृतिमिथ्यादृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिर्ननु कारकः प्राप्तः ॥२१॥ अथवैषः जीवः पुद्गलद्रव्यस्य करोति मिथ्यात्वं । तस्मात्पुद्गलद्रव्यं मिथ्यादृष्टिर्न पुनर्जीवः ॥२२॥ अथ जीवः प्रकृतिरपि पुद्गलद्रव्यं कुरुते मिथ्यात्वं । तस्मात् द्वाभ्यां कृतं द्वावपि भुजाते तस्य फलं ॥२३॥ अथ न प्रकृतिर्न च जीवः पुद्गलद्रव्यं करोति मिथ्यात्वं । तस्मात्सुद्गलद्रव्यं मिथ्यावं तत्तु न खलु मिथ्या ॥२४॥ आरमख्याति:--जीव एवं मिथ्यात्वादिभावकर्मणः कर्ता तस्याचेतनप्रकृतिकार्यत्वे चेतनत्वानुषंगात् । स्वस्यैव 5 जीयो मिथ्यात्वादिभावकर्मणः कर्ता जोवेन पुद्गलद्रव्यस्य मिथ्यात्त्रादिभावकर्मणि क्रियमाणं पुद्गलद्रव्यस्य चेतना-1 नुषंगा । न च जीवश्व प्रकृतिश्च मिथ्यात्वादिभावकर्मणो बौ कर्तारौ जीववदचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् । न च जीवश्च प्रतिश्च मिथ्यात्वभावकर्मणो द्वौ कर्तारौ स्वभाक्त एव पुद्गलद्रव्यस्य मिथ्यात्वादि-भावा-1 नुषंगात् । ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्ध । $ $ $ $ ++फ़फ़ ! 55
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy