________________
कफफफफफफफफफफफ
ववहारो मृदत्थो, मृदत्थो देसिदो दु सुद्वणओ | भूदत्थमस्सिदो खलु, सम्मादिट्ठी हवदि जीवो ॥११॥ व्यवहारोऽभूतार्थो, भूतार्थी दर्शितस्तु शुद्धनयः ।
भूतार्थमाश्रितः खलु सम्यग्दृष्टिर्भवति जीवः ॥ ११ ॥
आत्मख्यातिः---व्यवहारनयो हि सर्व एवाभूतार्थत्वादभूतमर्थ प्रद्योतयति । तथा हि यथा प्रबलपं कसंवलनतिरोहित5 सहजैकार्थभावस्य पयसोनुभवितारः पुरुषाः पंकपयसोर्विवेकमकुर्वतो बहवोनर्थमेव तदनुभवंति । केचित्तु स्वकर विकीर्णकतकनिपातम त्रोषजनितपंकपयोश्क्तिया स्वपुरुषाकाराविर्भावितसहजैकार्थभावत्वादर्थमेव तदनुभवति । तथा प्रचलकर्मफ संवलनतिरोहितसहजै कज्ञायकभावस्यात्मनोऽनुभवितारः पुरुषा आत्मकर्मणोर्विवेकमकुर्वतो व्यवहारविमोहितहृदपाः प्रयोज्ञाने भावना खलु कर्त्तव्या दर्शने चारित्रे च ।
卐
तानि पुनः त्रीण्यपि आत्मा तस्मात् कुरु भावना आत्मनि ॥
卐
तात्पर्यवृत्तिः -- सम्यग्दर्शनज्ञान चारित्रत्रयभावना खलु स्फुटे कर्त्तव्या भवति । पुनखीण्यपि निश्चये नात्मैव यतः
कारणात् तस्मात् कुरु भावनां शुद्धात्मनीति । अथ भेदाभेदरलत्रयभावनाफलं दर्शयति
फ
卐
卐
卐
जो आदभावणमिणं णिच्चुवजुत्तो मुणी समाचरदि । सव्वदुक्खमोक्खं पावदि अचिरेण कालेन ॥
सो
यः आत्मभावनामिमां नित्योद्यतः मुनिः समाचरति । सः सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेन ॥
5
फ
फफफफफफफफफ फ्र
तात्पर्यवृतिः -- : - यः कर्ता आत्मभावनामिमां नित्योद्यतः सन् मुनिः तपोधनः समावरित सम्यगाचरति भावयति स
सबदुःखमोक्षं प्राप्नोत्यचिरेण स्तोककालेनेत्यर्थः । इति निश्चयव्यवहाररसत्रयभावनाभावनाफलव्याख्यानरूपेण गाधाद्वयेन
चतुर्थस्थलं गतं । अथ यथा कोपि ब्राह्मणादिविशिष्टोजनो म्लेच्छाप्रतिबोधनकाले एव म्लेच्छभाषां मतेन च शेषकाले 5 तथैव ज्ञानी पुरुषोप्यज्ञानिप्रतिबोधनकाले व्यवहारमाश्रयति न च शेषकाले । कस्मादभूतार्थत्वादिति प्रकाशयति--- 卐
5
卐
卐
卐