SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ $ $ समय भ $ $ ++ $ $ + . अर्थ-वैधनिका स्वभावकू जानिकार बहुरि आत्माका स्वभावकू जानिकरि अर जो पुरुष । बंधनिवि विरक्त होय है, सो पुरुष कर्मनिका विमोक्षण करे है। टीका--जो पुरुष निश्चयकरि निर्विकार चैतन्यचमत्कारमात्र तो आत्माका स्वभाव अर तिस आत्माके विकारका करनेवाला बंधनिका स्वभाव इनि दोऊनिकू विशेषकरि जानिकरि अर 卐 तिनि बंघनित विरक्त होय है, सो ही पुरुष समस्त कर्मका मोक्षकू करे है। इस कथनकरि - आत्माका अर अंधका न्यारा न्यारा द्विधा करनेके मोक्षका कारणपणाका नियम किया है। दोऊका न्यारा न्यारा करना ही मोक्षका कारण नियमकार है। ऐसे नियमकरि कया है। आगे - : फेरि पूछे हैं, जो आत्मा अर बंध ए दोऊ किसकरि द्विधा कहिये न्यारे कीजिये ? ऐसे पूछे उत्तर कहे हैं। गाथा जीवो बंधीय तहा छिज्जति सलक्खणेहिं णियएहिं । पण्णाछेदणएणदु छिण्णा णाणत्तमावण्णा ॥७॥ जोवो बंधश्च तथा छियेते स्वलक्षणाभ्यां नियताभ्यां । प्रज्ञाछेदकेन तु छिन्नो नानात्वमापन्नौ ॥७॥ ____ आत्मख्याति:-आत्मगंधयो द्विधाकरणे कायें कतुरात्मनः करणमीमांसायां निश्चयतः स्वतो भिन्नकरणासंभवान्त भगवती प्रज्ञेय छेदनात्मकं करणं । तया हि तौ छिन्नौ नानात्वमवश्यमेवापद्यते ततः प्रत्रात्मबंधयोद्विधाकरणं । ननु म कथमात्मबंधौ चेत्यचंतकभावेनात्यंतप्रत्यासत्तरेकीभूती भेदविज्ञानाभावादेकचंतकवद् व्यवष्ट्रियमाणौ प्रक्षया छेत्तु .. शक्येते ? नियतस्त्रलक्षणसूक्ष्मांतःसंधिसावधान निपातनादिति बुध्येमहि । आत्मनो हि समस्तशेषद्रव्यासाधरणत्वाच्च तन्यं ।। स्वलक्षणं तत्तु प्रवर्तमानं यद्यदभिव्याप्य प्रवत्तते निवर्तमानं च यद्यदुपादाय निवर्तते तत्तत्समस्तमपि सहप्रवृत्तं क्रम-1प्रवृत्तं वा पर्यायजातमात्मेति लक्षणीयं सदेकलक्षणलक्ष्यत्वाव, समस्तसहक्रमप्रवृत्तानंतपर्यायाविनाभावित्वाच्च तन्यस्य । चिन्मात्र एवात्मा निश्चतम्यः, इति यावत् । बंधस्य तु आत्मगन्यसाधरणा रागादयः स्वलक्षणं । न च रागादय आत्म- + 5 5 + s s 도도 折
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy