________________
फ्रफ़ फ्रफ़ फ फ फ फ फ फ
卐
फ्र
फ्र
फ्र
卐
जह फलियमणि विसुद्धो न सयं परिणमदि रागमादीहिं ।
राइज्जदि अगणेहिं दु सो रत्तादियेहिं दव्वेहिं ॥ ४२ ॥
卐
卐
तात्पर्यवृत्तिः:- स्वयं पर्किनापन आहार आधाकर्मशब्देनोच्यते तत्प्रभृतिव्याख्यानं करोति--आधाकर्माया ये इमे दोषाः कथंभूताः १ शुद्धात्मनः सकाशात्परस्याभिन्नस्याहाररूपपुद्गलद्रव्यस्य गुणाः । पुनरपि कथंभूताः ? तस्यैवाहारhi पुद्गलस्य पचन पाचनादिक्रियारूपाः तान्निश्चयेन कथं करोतीति ज्ञानीति प्रथममायार्थः । अनुमोदयति वा कथमिति द्वितीय गाथार्थः परेण गृहस्थेन क्रियमाणान्, न कथमपि । कस्मात् ? निर्विकल्पसमाधौ सति आहारविषयमनोवचन-15 कायकृतकारितानुमननाभावात् इत्याधाकर्मव्याख्यानरूपेण गाथाद्वयं गतं ।
卐
अर्थ - अपने आप पाकसे उत्पन्न हुये आहारको 'आधाकर्म" नामसे कहा गया है। आधा कर्म आदि पुद्गल गुण हैं उनको यह ज्ञानी आत्मा स्वयं कैसे कर सकता है तथा किस
फ
प्रकार दूसरोंसे किये हुये उन दोषोंकी अनुमोदना कर सकता है अर्थात् ज्ञानी शुद्ध आत्मासे
भिन्न पुद्गलद्रव्यके गुण आधाकर्म आदिको न तो स्वयं करता है और न दूसरोंसे किये 5 हुओंकी अनुमोदना ही करता है
I
卐
आहारग्रहणात्पूर्वं तस्य पात्रस्य निमित्तं यत्किमप्यशनपानादिकं कृतं तदौपदेशिकं भण्यते तेनौपदेशिकेन सह तदेवाचाकर्म पुनरपि गाधाद्वयेन कथ्यते—
卐
卐
आधाकर्माद्याः पुद्गलद्रव्यस्य ये इमें दोषाः । कथं तान् करोति ज्ञानी परद्रव्यगुणाः खलु ये नित्यं ॥ आधा कर्मायाः पुद्गलद्रव्यस्य ये इमे दोषाः । कथमनुमन्यते अन्येन क्रियमाणाः परस्य गुणाः ॥
फफफफफफफफफफफफ
आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम होदि कदं जं णिच्चमचेदणं वृत्तं ॥
卐
卐
卐
卐
४२