SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ फ्रफ़ फ्रफ़ फ फ फ फ फ फ 卐 फ्र फ्र फ्र 卐 जह फलियमणि विसुद्धो न सयं परिणमदि रागमादीहिं । राइज्जदि अगणेहिं दु सो रत्तादियेहिं दव्वेहिं ॥ ४२ ॥ 卐 卐 तात्पर्यवृत्तिः:- स्वयं पर्किनापन आहार आधाकर्मशब्देनोच्यते तत्प्रभृतिव्याख्यानं करोति--आधाकर्माया ये इमे दोषाः कथंभूताः १ शुद्धात्मनः सकाशात्परस्याभिन्नस्याहाररूपपुद्गलद्रव्यस्य गुणाः । पुनरपि कथंभूताः ? तस्यैवाहारhi पुद्गलस्य पचन पाचनादिक्रियारूपाः तान्निश्चयेन कथं करोतीति ज्ञानीति प्रथममायार्थः । अनुमोदयति वा कथमिति द्वितीय गाथार्थः परेण गृहस्थेन क्रियमाणान्, न कथमपि । कस्मात् ? निर्विकल्पसमाधौ सति आहारविषयमनोवचन-15 कायकृतकारितानुमननाभावात् इत्याधाकर्मव्याख्यानरूपेण गाथाद्वयं गतं । 卐 अर्थ - अपने आप पाकसे उत्पन्न हुये आहारको 'आधाकर्म" नामसे कहा गया है। आधा कर्म आदि पुद्गल गुण हैं उनको यह ज्ञानी आत्मा स्वयं कैसे कर सकता है तथा किस फ प्रकार दूसरोंसे किये हुये उन दोषोंकी अनुमोदना कर सकता है अर्थात् ज्ञानी शुद्ध आत्मासे भिन्न पुद्गलद्रव्यके गुण आधाकर्म आदिको न तो स्वयं करता है और न दूसरोंसे किये 5 हुओंकी अनुमोदना ही करता है I 卐 आहारग्रहणात्पूर्वं तस्य पात्रस्य निमित्तं यत्किमप्यशनपानादिकं कृतं तदौपदेशिकं भण्यते तेनौपदेशिकेन सह तदेवाचाकर्म पुनरपि गाधाद्वयेन कथ्यते— 卐 卐 आधाकर्माद्याः पुद्गलद्रव्यस्य ये इमें दोषाः । कथं तान् करोति ज्ञानी परद्रव्यगुणाः खलु ये नित्यं ॥ आधा कर्मायाः पुद्गलद्रव्यस्य ये इमे दोषाः । कथमनुमन्यते अन्येन क्रियमाणाः परस्य गुणाः ॥ फफफफफफफफफफफफ आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम होदि कदं जं णिच्चमचेदणं वृत्तं ॥ 卐 卐 卐 卐 ४२
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy