SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ क + + + "$ $$ $ 乐乐 乐乐 乐 + + + दोऊ ही कैसे हैं ? ऐसे पूछे निश्चयव्यवहारका स्वरूप प्रगट कहे हैं। गाथा आयारादीणाणं जीवादीदंसणं च विराणेयं । छज्जीवाणं रक्खा भणदि चरित्तं तु ववहारो॥४०॥ आदा खु मज्झणाणे आदा मे दंसणे चरित्ते य । आदा पचक्खाणे आदा मे संवरे जोगे॥४१॥ आचारादिज्ञानं जीवादिदर्शनं च विज्ञेयं । षट्जीवानां रक्षा भणति चरित्रं तु व्यवहारः ॥४०॥ आत्मा खलु मम ज्ञानमात्मा मे दर्शनं चरित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संवरो योगः ॥४॥ आत्मख्याति:-आचारादिशब्दश्रुतं शानस्याश्रयभूतत्वात् ज्ञानं, जीवादयो नवपदार्था दर्शनस्याश्रयत्वादर्शनं, पजीवनिकायश्चारित्रस्याश्रयत्वात् चारित्रं, व्यवहारः । शुद्ध आत्मा ज्ञानाश्रयत्वाद् शानं, शुद्ध आत्मा दर्शनाश्रयत्वा दर्शनं, शुद्ध आत्मा चारित्राश्रयत्वाचारित्रमिति निश्चयः । नयाचारादीनां ज्ञानाश्रयत्वस्थानकांतिकत्वाद् न्यवहारनयः ॥ ए प्रतिषेभ्यः । निश्चयनयस्तु शुद्धस्यात्मनो ज्ञानायाश्रयत्वस्यकांतिकत्वात् तत्प्रतिषेधकः । तथाहि-नाचारादिशब्दश्रुतं एकांतेन ज्ञानस्याश्रयः, तत्सद्भावेप्यभन्यानां शुद्धात्माभावेन ज्ञानस्याभावात् । न जीवादयः पदार्या दर्शनस्पाश्रयाः म तत्सद्भावेप्यभन्यानां शुद्धात्माभावेन दर्शनस्याभावात् । न षट्जीवनिकाय चारित्रस्याश्रयस्तत्सद्भावेप्यभव्यानां शुद्धा त्माभावेन चारित्रस्याभावात् । शुद्ध आत्मैव ज्ञानस्याश्रयः, आचारादिशब्दश्रु तसद्भावेऽसद्भावे वा तत्सद्भावेनैव , 4 शानस्य सद्भावात् । शुद्ध आत्मैव दर्शनस्याश्रयः, जीवादिपदार्थसद्भावेऽसद्भावे वा तत्सद्भावनैव दर्शनस्य सद्भा- .. वात् । शुद्ध आत्मैव चारित्रस्याश्रयः षड्जीवनिकायसद्भावेऽसद्भावे या तत्सद्भावेनैव चारित्रस्य सद्भावात् । + अर्थ-आचारांग आदि शास्त्र है सो तो ज्ञान है, बहुरि जीवादि तत्व है सो दर्शन है, बहुरि छह कायकी जीवनिकी रक्षा है सो चारित्र है; ऐसें तौ व्यवहारनय कहे है। बहुरि निश्चय ++ + + नावात् । + 卐 फ्रज 5
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy