SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ फ्रफ़ फ्रफ़ फफफफफ 卐 समय 55 卐 卐 आउक्खयेण मरणं जीवाणं जिगवरेहिं पण्णत्तं । आउंगा हरेसि तुमं कह ते मरणं कं तेसिं ॥ १२ ॥ आउक्खयेण मरणं जीवाणां जिणवरेहिं पण्णत्तं । आउंन हरंति तुह कह ते मरणं कदं तेहिं ॥ १३॥ आयुः क्षयेण मरणं जीवानां जिनवरैः प्रज्ञप्तं । आयुर्न हरसि त्वं कथं त्वया मरणं कृतं तेषां ॥१२॥ 卐 आयुः क्षयेण मरणं जीवानां जिनवरैः प्रज्ञप्तं । आयुर्न हरन्ति तब कथं ते मरतैः ॥ 卐 5 கத்தககழிககககதிதி 卐 卐 卐 आत्मख्यातिः – मरणं हि तावज्जीवानां स्वायुःकर्मक्षयेगैच तदभावे तस्य भावयितुमशक्यत्वात् स्वायुः कर्म च फ नान्येनान्यस्य हतु ं शक्यं तस्य स्वोपभोगेनैव क्षीयमाणत्वात् । ततो न कथंचनापि, अन्योऽन्यस्य मरणं कुर्यात् । ततो 5 हिनस्मि हिंस्ये चेत्यभ्यवसायो ध्रुवमज्ञानं । जीवनाध्यवसायस्य द्विपक्षस्य का वार्ता ! इति चेत् 卐 अर्थ — जीवनिकै मरण है सो आयुकर्म के क्षयतें होय है । यह जिनेश्वरदेवने कला है। सो 卐 हे भाई, तू माने है "जो मैं परजीवकू मारूं हूं" सो यह अज्ञान है। जातें तू परजीवका आयु 15 कर्म हरे नाहीं है । तातें तिनिकै मरणकूं तूने कैसे किया ? बहुरि जीवनिकै मरण आयुकर्मके फ्र क्षयकरि होय है । ऐसें जिनेश्वरदेवने का है। अर हे भाई! तू ऐसें माने है "जो में परजीव निकरि मारया जाऊ हूं" सो यह तेरा अज्ञान है । जातें परजीव तेरा आयुकर्म हरे नाहीं । 5 तातें तिनितें तेरा मरण कैसा किया ? 卐 टीका - निश्चयकरि जीवनिके मरण है सो अपने आयुकर्मके क्षयहीकरि होय है, जो आयुका 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy