________________
फ्रफ़ फ्रफ़ फफफफफ
卐
समय 55
卐
卐
आउक्खयेण मरणं जीवाणं जिगवरेहिं पण्णत्तं । आउंगा हरेसि तुमं कह ते मरणं कं तेसिं ॥ १२ ॥ आउक्खयेण मरणं जीवाणां जिणवरेहिं पण्णत्तं ।
आउंन हरंति तुह कह ते मरणं कदं तेहिं ॥ १३॥
आयुः क्षयेण मरणं जीवानां जिनवरैः प्रज्ञप्तं ।
आयुर्न हरसि त्वं कथं त्वया मरणं कृतं तेषां ॥१२॥
卐
आयुः क्षयेण मरणं जीवानां जिनवरैः प्रज्ञप्तं ।
आयुर्न हरन्ति तब कथं ते मरतैः ॥
卐
5
கத்தககழிககககதிதி
卐
卐
卐
आत्मख्यातिः – मरणं हि तावज्जीवानां स्वायुःकर्मक्षयेगैच तदभावे तस्य भावयितुमशक्यत्वात् स्वायुः कर्म च फ
नान्येनान्यस्य हतु ं शक्यं तस्य स्वोपभोगेनैव क्षीयमाणत्वात् । ततो न कथंचनापि, अन्योऽन्यस्य मरणं कुर्यात् । ततो
5 हिनस्मि हिंस्ये चेत्यभ्यवसायो ध्रुवमज्ञानं ।
जीवनाध्यवसायस्य द्विपक्षस्य का वार्ता ! इति चेत्
卐
अर्थ — जीवनिकै मरण है सो आयुकर्म के क्षयतें होय है । यह जिनेश्वरदेवने कला है। सो 卐
हे भाई, तू माने है "जो मैं परजीवकू मारूं हूं" सो यह अज्ञान है। जातें तू परजीवका आयु 15
कर्म हरे नाहीं है । तातें तिनिकै मरणकूं तूने कैसे किया ? बहुरि जीवनिकै मरण आयुकर्मके
फ्र
क्षयकरि होय है । ऐसें जिनेश्वरदेवने का है। अर हे भाई! तू ऐसें माने है "जो में परजीव निकरि मारया जाऊ हूं" सो यह तेरा अज्ञान है । जातें परजीव तेरा आयुकर्म हरे नाहीं । 5 तातें तिनितें तेरा मरण कैसा किया ?
卐
टीका - निश्चयकरि जीवनिके मरण है सो अपने आयुकर्मके क्षयहीकरि होय है, जो आयुका
卐