________________
555+++++++++
छिंददि भिंददि य तहा तालीतलकदलिवंसपिंडीओ। सच्चित्ताचित्ताणं करेदि दवाणमुवघादं ॥७॥ उवधादं कुव्वंतस्स तस्स णाणाविहेहि करणेहिं। णिच्छयदो चिंतिजहु किंपञ्चयगो ण तस्स रयबंघो॥८॥ जो सो दुणेहभावो तमि णरे तेण तस्स रयबंधो। णिच्छयदो विराणेयं ण कायचेबाहिं सेसाहिं ॥९॥ एवं सम्मादिठी वढंतो बहुविहेसु जोगेसु। अकरंतो उवओगे रागादी व वज्झदि रयेण ॥१०॥
यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । रेणुवहुले स्थाने करोति शस्ौक्यामं ॥६॥ छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिंडीः। सचित्ताचित्तानां करोति द्रव्याणामुपधातं ॥७॥ उपघातं कुर्वतस्तस्य नानाविधैः करणः । निश्चयतो विज्ञेयं किंप्रत्ययको न रजोबंधः॥८॥ यः स, अस्नेहभावस्तस्मिन्नरे तेन तस्य रजोबंध । निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ॥९॥ एवं सम्यग्दृष्टिर्वर्तमानो बहुविषेषु योगेषु ।। अकुर्वन्नुपयोगे रागादीन न लिप्यते रजसा ॥१०॥
#55555555 999