________________
+
+
+
+
$ 听听听听听听听听听听听听 h
एवं मिच्छादिट्ठी बटुंतो वहुविहासु चेटासु । रागादी उवओगे कुव्वंतो लिप्पदि रयेण ॥५॥
यथा नाम कोऽपि पुरुषः स्नेहाभ्यक्तस्तु रेणुबहुले । स्थाने स्थित्वा करोति शस्ौक्यामं ॥१॥ छिमति सिनत्ति च तथा तालीफलकदलीवंशपिंडीः । सचित्ताचित्तानों करोति द्रव्याणामुपघातं ॥२॥ उपघातं कुर्वतस्तस्य नानाविधेः करणैः।। निश्चयतश्चित्यतां किंप्रत्यपकस्तु तस्य रजोबन्धः ॥३॥ यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबन्धः । निश्चयो विज्ञेयं न कायचेष्टाभिः शेषाभिः ॥४॥ एवं मिथ्यादृष्टिवर्तमानो बहुविधासु चेष्टासु ।
रागादीनुपयोगे कुर्वाणो लिप्यते रजसा ॥५॥ _आत्मख्यातिः-इह खलु यथा कश्चित् पुरुषः स्नेहाग्यक्तः स्वभावत एव रखोबहुलायां भूमौ स्थितः शन्नन्यायामकर्म कुर्वाणः, अनेकप्रकारकरणः सचिसाचित्तवस्तूनि चिन्नन् रजसा बध्यते । तस्य कतमो बन्धहेतुः ! न तावत्स्वभावत' एव रजोबहुला भूमिः, स्नेहानभ्यक्तानामपि तत्रस्थानां तत्प्रसंगात । न शस्त्रन्यायामकर्म, स्नेहानभ्यक्तानामपि तस्मात् .. तत्प्रसंगात् । नानेकप्रकारकरणानि, स्नेहानभिन्यक्तानामपि तैस्तत्प्रसंगात् । न सचित्ताचिसवस्तूपधासः, स्नेहानमिन्य-ज कानामपि तस्मिस्तत्प्रसंगात् । ततो न्यायवलेनैवैतदायातं यत्तस्मिन् पुरुषे स्नेहाभ्यंगकरण सम्बन्धहेतुः । एवं मिथ्याष्टिः, .. आत्मनि रागादीन् कुर्वाणः स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके कापवाङ्मनःकर्म कुर्वाणोऽनेकप्रकारकरणैः । सचित्ताचित्तवस्तूनि विघ्नन् कर्मरजसा वध्यते । सस्य कतमो बन्धहेतुः । न तावत्स्वभावत एव कर्मयोग्यपुद्गलबालो ।। लोकः, सिद्धानामपि तत्रस्थानां तत्प्रसंगात् । न कायवाङ्मनःकर्म, यथाख्यातसंयतानामपि तत्प्रसंगात् । नानेकप्रकार
i