SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ + + ++ ++ पुरिसो जह कोवि इह वित्तिणिमित्तं तु सेवदे रायं । तो सोवि देदि राया विविहे भोगे सुहप्पादे ॥३२॥ एमेव जीवपुरिसो कम्मरयं सेवदे सुहणिमित्तं । तो सोवि कम्मरायो देदि सुहप्पादगे भोगे ॥३३॥ जह पुण सो चैव गरो वित्तिणिमित्तं ण सेवदे रायं । तो सो ण देदि राया विविहसुहप्पादगे भोगे ॥३४॥ एमेव सम्मदिछी विसयत्तं सेवदे ण कम्मरयं । तो सो ण देदि कम्मं विविहे भोगे सुहुप्पादे ॥३५॥ पुरुषो यथा कोपीह वृत्तिनिमित्तं तु सेवते राजानं । तत्सोऽपि ददाति राजा विविधान् भोगान सुखोत्पादकान् ॥३२॥ एवमेव जीवपुरुषः कर्मरजः सेवते सुखनिमित्तं ।। तत्सोपि ददाति कर्मराजा विविधान् भोगान् सुखोत्पादकान् ॥३३॥ यथा पुनः स एव पुरुषो वृत्तिनिमित्तं न सेवते राजानं ।। तत्सोऽपि न ददाति राजा विविधान सुखोत्पादकान् भोगान् ॥३॥ एवमेव सम्यग्दृष्टिः विषयार्थ सेवते न कर्मरजः। तत्तन्न ददाति कर्म विविधान् भोगान् सुखोत्पादकान् ॥३५॥ आत्मख्यातिः-यथा कश्चित्पुरुषो फलार्थ राजानं सेवते ततः स राजा तस्य फलं ददाति । तथा जीवः फलार्थ कर्म सेवते ततस्तत्कर्मः तस्य फलं ददाति । यथा च स एव पुरुषः फलाई राजानं न सेवते ततः स राजा तस्य फलं न ददाति । तथा सम्पग्दृष्टिः फलार्थ कर्म न सेवते ततस्तत्कर्म तस्य फलं न ददातीति तात्पर्य । f乐 乐乐 乐乐 乐乐 乐乐 乐乐 乐 + +
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy