________________
प्राव
+
+
55
+ +
+
जज अर्थ-जाते ज्ञानवान् है सो अपने निजरसहीत सर्व रागरसकरि वर्जित स्वभाव है । तातें "कर्मके मध्य पडया है तोऊ समस्तकर्मकरि नाहीं लिपे है। आगे इस ही अर्थका व्याख्यान म गाथामैं करे हैं । गाथा
णाणी रागप्पजहो सव्वदव्वेसु कम्ममज्झगदो। णो लिप्पदि कम्मरएण दु कद्दममज्झे जहा कणयं ॥२६॥ अण्णाणी पुण रत्तो सव्वदव्वेसु कम्ममज्झादो। लिप्पदि कम्मरएण दु कद्दममझे जहा लोहं ॥२७॥
ज्ञानी रागाहायः सर्वद्रव्येषु कर्ममध्यगतः। नो लिप्यते कर्मरजसा तु कर्दममध्ये यथा कनकं ॥२६॥ अज्ञानी पुनारक्तः सर्वद्रव्येषु कर्ममध्यगतः ।
लिप्यते कर्मरजसा कर्दममध्ये यथा लोहं ॥२७॥ आत्मल्याति:----यथा खलु कनकं कर्दममध्यगतमपि कर्दमेन न लिप्यते तदलेपस्वभावत्वाव तथा किल ज्ञानी " कर्ममध्यगतोऽपि कर्मणा न लिप्यते सर्वपरद्रव्यकृतरागत्यागशीलत्वे सति तदलेपस्वभावत्वाद । यथा लोहं कदममध्यजग सत्कर्दमेन लिप्यते तल्लेपस्वभावत्वात् तथा किलाज्ञानी कर्ममध्यमतः सन् कर्ममा लिप्येत सर्वपरद्रन्यकृतरागोपा- 15
" दानशीलत्वे सति तल्लेपस्वभावत्वात् । 卐 अर्थ-जो ज्ञानी है सो सर्वद्रव्यनिविर्षे रागका छोडनेवाला है, सो कर्मके मध्यगत होय रया + __ है, तोऊ कर्मरूप रजकरि नाही लिपे है, जैसे कर्दभ कहिये कीच, तामैं पडया सुर्वणकै काई न 卐 लागै तैसें । बहुरि अज्ञानी है सो सर्वद्रव्यनिविर्षे रक्त है-रागी है, तातें कर्मके मध्यगत भया संता 5.. .. कमरजकरि लिपे है। जैसे कर्दम कोचमें पड्या लोहकै काई लागै तैसें।
टोका-जैसें निश्चयकरि सुवर्ण है सो कर्दमके वीचि पड्या है तोऊ कर्दमकरि लिपे नाही,
+
155
+
5