________________
+
+
+
+
अपरिणममाने स्वयं जीये क्रोधादिभिः भावः। संसारस्याभावः प्रसजति सांख्यसमयो वा ॥५४॥ पुगलकर्मक्रोधो जीनं परिणामपति कोषले । तं स्वयमपरिणममानं कथं तु परिणामयति क्रोधः ॥५५॥ अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः। क्रोधः परिणामयति जीवं क्रोधत्वमिति मिथ्या ॥५६॥ कोषोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा।
मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ॥५७।। पंचकम् ।
आत्मख्याति:-यदि कर्मणि स्वयमबद्धः सन् जीवः क्रोधादिभावेन स्वयमेव न परिणमते तदा स किलापरि卐णाम्येव स्यात् । तथा सति संसाराभावः। अथ पुद्गलकर्मक्रोधादि जीवं क्रोधादिभावेन परिणामयति ततो न मंसारा
भाव इति सर्कः । किं स्वयमपरिणममानं परिणममानं या पुद्गलकर्म क्रोधादि जीचं क्रोधादिभावेन परिणामयेत् । न . 卐 तावत्स्वयमपरिणममानः परेण परिणमयितुपायेंत नहि स्वतोऽसती शक्तिः कतु मन्येन पायते । स्वयं परिणममानस्तु
न परं परिणयितारमपेक्षेत । नहि वस्तुशक्तयः परमपेक्षते । ततो जीवः परिणामस्वभावः स्वयमेवास्तु तथा सति गरु卐 डम्यानपरिणतः साधकः स्वयं गरुड इवाज्ञानस्वभावक्रोधादिपरिणतोपयोगः स एव स्वयं क्रोधादिः स्यादिति सिहं
जीवस्य परिणामस्वभावत्वं । ____ अर्थ-सांख्यमतके अनुसारि शिष्यप्रति आचार्य कहे हैं । जो हे भाई तेरी बुद्धि में यह जीव कर्मविर्षे आप स्वयं न बंध्या है, अर कोधादिक भावनिकरि आप स्वयं न परिणमे है, तो अपरि.' णामी होय है । सो ऐसे क्रोधादिक भावनिकरि जीवकू आप स्वयं न परिणमते संते संसारका ।। अभाव होय है, अर सांख्यमतका प्रसंग आवे है। बहुरि कहेगा जो पुद्गलकर्म क्रोध है सो कोष- ।
भावरूप जीवकू परिणमावे है तो आप स्वयं नाही परणमता जो जीव ताहि क्रोध कैसें परिणमावे? . म यह तर्क है । अथवा तेरी ऐसी बुद्धि है, जो आत्मा आपै आप क्रोधभावकरि परिणमै है, तो " जीवकू क्रोध है सो क्रोधभावरूप परिणमावे है, ऐसें कहना मिया ठहरे है। साते यह सिद्धांत है
卐卐फ़ फ़++++++
-5 $ $ 听听。