________________
555 55도
55
+ !
卐 होय तिस विष ममत्वबुद्धि होय है, ऐसें जानना। आगे कहे हैं जो इस हेतुते कापणाका मूल .. अज्ञान ठहरया। गाथा
एवं पराणि दवाणि अप्पयं कुणदि मंदबुद्धीओ। अप्पाणं अवि य परं करेदि अण्णाणभावेण ॥२८॥
एवं पराणि द्रव्याणि आत्मानं करोति मंदबुद्धिस्तु ।
आत्मानमपि च परं करोति अज्ञानभावेन ॥२८॥ आत्मख्यातिः–यकिल क्रोधोहमित्यादिवशमोहमित्यादिवच्च परद्रव्याण्यात्मीकरोत्यात्मानमपि परद्रव्यीकरोत्येव- 4 मात्मा, तदयमशेषवस्तुसंबंधविधुरनिरवधिविशुद्धचैतन्यधातुमयोप्यज्ञानादेव सविकारसोपाधीकृतचेतन्यपरिणामतया तथाफ़ विधस्यात्मभावस्य कर्ता प्रतिभातीत्यात्मनो भूताविष्टध्यानाविष्टस्येव प्रतिष्ठितं कत्वमूलमज्ञानं । तथाहि-~-यथा खलु म
भूताविष्टोऽज्ञानाद् भृतात्मानावेकोकुर्वन्नमानुमोचितविशिष्टचेष्टावष्टंभनिर्भरभयंकरारंभगंभीरामानुषव्यवहारतया तथाविधका स्य भावस्य कर्ता प्रतिभाति । तथायमा प्रज्ञानादेवभागमार रारमानापविनविकारानुभूतिमात्रभावकानुचित-卐
विचित्रभाष्यक्रोधादिविकारकरंवितचैतन्यपरिणामयिकारतया नथाविधस्य भावस्य कर्ता प्रतिभाति । यथा वा परीक्षकाचार्यादेशेन मुग्धः कश्चिन्महिषध्यानाविष्टोऽज्ञानान्महिषात्मानावेकीकुर्वन्नात्मन्यभ्र कपविषाणमहामहिपत्वाध्यासात्प्रच्युतमा-5 नुशोचितापवरकद्वारविनिस्सरणतया तयाविवस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानाद् यज्ञायको परात्माना
वेकीकुर्वन्नात्मनि परद्रव्याध्यासान्नोइंद्रियविषयीकतधर्माधर्माकाशकालपुद्गलजीवांतरनिरुद्धचैतन्यधातुतया तथेद्रियवि-ज 1 पयीकृतरूपिपदार्थतिरोहितकेवलबोधतया मृतककलेवरमूच्छितपरमामृतविज्ञानघनतया च तथाविधस्य भावस्य कर्ता प्रति9 भाति । ततः स्थितमेतद् ज्ञानान्नश्यति कई त्वं ।।
अर्थ-ऐसे पूर्वोक्त प्रकार मंदबुद्धि अज्ञानी है सो अज्ञानभावकरि परद्रव्यनि कू आपा करे है " बहुरि आपकू पर करे है। 卐 टीका-जो प्रगटपणे यह आत्मा मैं क्रोध हूं इत्यादिवत् बहुरि मैं धर्मद्रव्य हूं इत्यादिवत् पूर्वोक्त
प्रकार परद्रव्यनिकू आपा करे है अर आत्माकू परद्रव्यरूप करे है । सो यह आत्मा यद्यपि सम
+
5
॥
F
॥
$
॥
卐
乐