SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 555 55도 55 + ! 卐 होय तिस विष ममत्वबुद्धि होय है, ऐसें जानना। आगे कहे हैं जो इस हेतुते कापणाका मूल .. अज्ञान ठहरया। गाथा एवं पराणि दवाणि अप्पयं कुणदि मंदबुद्धीओ। अप्पाणं अवि य परं करेदि अण्णाणभावेण ॥२८॥ एवं पराणि द्रव्याणि आत्मानं करोति मंदबुद्धिस्तु । आत्मानमपि च परं करोति अज्ञानभावेन ॥२८॥ आत्मख्यातिः–यकिल क्रोधोहमित्यादिवशमोहमित्यादिवच्च परद्रव्याण्यात्मीकरोत्यात्मानमपि परद्रव्यीकरोत्येव- 4 मात्मा, तदयमशेषवस्तुसंबंधविधुरनिरवधिविशुद्धचैतन्यधातुमयोप्यज्ञानादेव सविकारसोपाधीकृतचेतन्यपरिणामतया तथाफ़ विधस्यात्मभावस्य कर्ता प्रतिभातीत्यात्मनो भूताविष्टध्यानाविष्टस्येव प्रतिष्ठितं कत्वमूलमज्ञानं । तथाहि-~-यथा खलु म भूताविष्टोऽज्ञानाद् भृतात्मानावेकोकुर्वन्नमानुमोचितविशिष्टचेष्टावष्टंभनिर्भरभयंकरारंभगंभीरामानुषव्यवहारतया तथाविधका स्य भावस्य कर्ता प्रतिभाति । तथायमा प्रज्ञानादेवभागमार रारमानापविनविकारानुभूतिमात्रभावकानुचित-卐 विचित्रभाष्यक्रोधादिविकारकरंवितचैतन्यपरिणामयिकारतया नथाविधस्य भावस्य कर्ता प्रतिभाति । यथा वा परीक्षकाचार्यादेशेन मुग्धः कश्चिन्महिषध्यानाविष्टोऽज्ञानान्महिषात्मानावेकीकुर्वन्नात्मन्यभ्र कपविषाणमहामहिपत्वाध्यासात्प्रच्युतमा-5 नुशोचितापवरकद्वारविनिस्सरणतया तयाविवस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानाद् यज्ञायको परात्माना वेकीकुर्वन्नात्मनि परद्रव्याध्यासान्नोइंद्रियविषयीकतधर्माधर्माकाशकालपुद्गलजीवांतरनिरुद्धचैतन्यधातुतया तथेद्रियवि-ज 1 पयीकृतरूपिपदार्थतिरोहितकेवलबोधतया मृतककलेवरमूच्छितपरमामृतविज्ञानघनतया च तथाविधस्य भावस्य कर्ता प्रति9 भाति । ततः स्थितमेतद् ज्ञानान्नश्यति कई त्वं ।। अर्थ-ऐसे पूर्वोक्त प्रकार मंदबुद्धि अज्ञानी है सो अज्ञानभावकरि परद्रव्यनि कू आपा करे है " बहुरि आपकू पर करे है। 卐 टीका-जो प्रगटपणे यह आत्मा मैं क्रोध हूं इत्यादिवत् बहुरि मैं धर्मद्रव्य हूं इत्यादिवत् पूर्वोक्त प्रकार परद्रव्यनिकू आपा करे है अर आत्माकू परद्रव्यरूप करे है । सो यह आत्मा यद्यपि सम + 5 ॥ F ॥ $ ॥ 卐 乐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy